________________
कल्प
सूत्र
प्रत
सूत्रांक
[४२]
गाथा
||..||
दीप
अनुक्रम
[४४]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्तिः)
मूलं [४२] / गाथा [...]
व्याख्यान [३] पूज्य आगमोद्धारक श्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध - अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
सु
Uais Education
........................
माणसलिलं शकुनिगणाः-पक्षिसमूहास्तेषां मिथुनैः द्वन्द्वैः सेव्यमानं सलिलं यस्य तत् तथा पुनः किंवि० १(प्रमिणिपत्तो लग्गज लबिंदुनिचयचित्तं ) पद्मिन्यः - कमलिन्यस्तासां पत्राणि तत्र उपलग्ना ये जलबिन्दुनिचयास्तैचिनं मण्डितमिव, इन्द्रनीलरत्नमयानींव पद्मिनीपत्राणि मुक्ताफलानुकारिभिर्जलबिन्दुभिरतीव शोभन्ते, तैश्च पत्रैस्तत् सरः कृतचित्रं इव भातीति भावः, (पिच्छर ) प्रेक्षते इति क्रियापदं ( सा ) सा त्रिशला, पुनः किंवि० ? - ( हिअयनयणकंतं ) हृदयनयनयो। कान्तं वल्लभं ( पउमसरं नाम सरं ) पद्मसर इति नाम्ना सरः-सरोवरं, इदं विशेष्यं, किंवि० ? - ( सररुहाभिरामं ) सरस्तु अहं पूज्यं अत एव अभिरामंरमणीयम् १० ।। (४२) ।
(तओ पुणो ) ततः पुनरेकादशे खमे शरद्रजनिकर सौम्यवदना सा त्रिशला क्षीरोदसागरं पश्यति, अथ किंविशिष्टं क्षीरोदसागरं ? - ( चंद्रकिरणरासित्ति) चन्द्रस्य किरणराशिः- किरणसमूहस्तेन ( सरिस सिरिवच्छसोहं ) सदृशा श्रीः- शोभा यस्याः एवंविधा वक्षःशोभा यस्य स तथा तं वक्षःशब्देन हि हृदयं उच्यते, तत्तु प्राणिनो भवति न तु समुद्रस्य ततो हृदयशब्देनात्र मध्यभागः प्रोच्यते इति, ततोऽत्युज्ज्वलो मध्यभागो यस्येति ज्ञेयं, पुनः किंवि० 2 - ( चउग्गमणपवद्धमाणजलसंचयं ) चतुर्षु गमनेषु - दिग्मार्गेषु प्रकर्षेण वर्षमानो जलसञ्चयो - जलसमूहो यस्य स तथा तं चतसृष्वपि दिक्षु तत्र अगाध एवं जलप्रवाहोऽस्तीति भावः पुनः किंवि० ? - चवलचंचलुचायप्पमाणकोललोलंततोयं ) चपलचञ्चला - चपलेभ्योऽपि चपला
For Private & Personal Use Only
122~
पद्मसरःख
प्र. सू. ४२ क्षीरोदसागरःसू. ४३
१०
१४