________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [३] .......... मूलं [४०] / गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [४०] गाथा ||१..||
कल्प सुबो- गगनं प्रति उच्छलति, तथा च उत्प्रेक्ष्यते-अयं सिहः किंगगनतलं भेत्तुं उद्यमं करोतीति ?, (पिच्छइ) प्रेक्षते इति जखव्या० ३ क्रियापदं, अथ पुनः किंविशिष्टं ध्वजं ?-(सिवत्ति) शिवः-सौम्यः सुखकारी अत एव (मउअत्ति) मृदुको-मन्द-मसू.४१ ॥४७॥
मन्द इतियावत एवंविधो यो (मारुअत्ति) मारुतो-वायुस्तस्य (लयत्ति) लय:-आश्लेषो मिलनमितियावत् तेन (आहयत्ति) आहत-आन्दोलितो यः, तत एव (कंपमाणं)चलनखभावो यः स तथा तं, पुनः किंवि०?(अइप्पमाणं) अतिप्रमाणं-महान्तं इत्यर्थः, पुनः किंचि०१-(जणपिच्छणिजस्वं) जनानां प्रेक्षणीयं-द्रष्टुं
योग्य, रूपं-स्वरूपं यस्य स तथा तं ८॥ (४०)। AL (तओ पुणो) ततः पुनः सा त्रिशला क्षत्रियाणी नवमे स्वप्ने रजतपूर्णकलश-रूप्यमयं पूर्णकुम्भं पश्यति, अथ किविशिष्टं रजतपूर्णकलशं ?-(जचकंचणुज्जलंतरूव) जात्यकाश्चनवत्-उत्तमसुवर्णवत् उत्-मावल्पेन दीप्यमानं रूपं यस्य स तथा तं, यथा किल जात्यकाञ्चनस्य रूपं अतिनिर्मलं भवति तथा तस्य कलशस्यापि रूपं इति तात्पर्य, पुनः किंवि०१-(निम्मलजल पन्नमुत्तम) निर्मलेन जलेन पूर्ण अत एव उत्तम-शुभसूचक. पुन: किवि०१-(दिप्पमाणसोह)दीप्यमाना शोभा यस्य स तथा तं, पुन: किंवि०?-(कमलकलावपरिरायमाणं) कमलकलापेन-कमल-| समूहेन परिराजमानं सर्वतः शोभमानं, पुनः किंवि०१-(पडिपुन्नत्ति) प्रतिपूर्णा न तु न्यूना एवंविधा ये (सब्वम | गलभेअत्ति) सर्वमङ्गलभेदा–मङ्गलप्रकारास्तेषां (समागम) समागमः-सङ्केतस्थानमिव, यथा सङ्केतकारिणो| जनाः सङ्केतस्थाने अवश्यं प्राप्यन्ते तथा तस्मिन् कलशे दृष्टे अवश्यं सर्वे मङ्गलभेदाः प्राप्यन्ते इति भावः, पुन:
दीप अनुक्रम
[४२]
janelbraryard.
~ 119