________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [३] .......... मूलं [४१] / गाथा [१...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक [४१] गाथा ||१..||
किंवि०१-(पवररयणपरिरायंतकमलहिअं) प्रवररत्नैः परिराजमानं यत् कमलं तत्र स्थितं, रत्नमयविकसित- १०पनसरः कमलोपरि स कलशो मुक्तोऽस्तीति भावः, पुनः किंवि०१-(नयणभूसणकर) नयनानां भूषणकर-आनन्द-1 | वनामू. करमित्यर्थः, नयनयोहि आनन्द एव भूषणं यथा पद्मस्य विकाश; पुनः किंवि०?-(पभासमाणं) प्रभासमानदीप्यमानं,प्रभया वाऽसमान-निरुपम, पुन: किंवि० (सब्वओ चेव दीवयंत) सर्वतः-सर्वदिशं निश्चयेन दीपयन्तं, पुनः किंधि०१-(सोमलच्छित्ति) सौम्या-प्रशस्ता या लक्ष्मीस्तस्याः (निभेलणं) गृहं, अयं देश्य: शब्दः, पुनः किंवि०१-(सच्चपावपरिवजिअं) सर्वैः पापैः-अमङ्गलैः परिवर्जितं-रहितं, अत एव (मुभाहा भासरंश भासुरं-दीप्यमान (सिरिवरं ) श्रिया-शोभया प्रधान, पुनः किंवि०(सब्बोउअसुरभिक-18 सुमत्ति) सर्व कानां-सर्वऋतुजातानां सुरभिकुसुमानां-सुगन्धिपुष्पाणां सम्बन्धीनि (आसत्तमल्लदाम) आसक्तानि-कण्ठे स्थापितानि माल्यदामानि यस्मिन् कलशे स तथा तं, (पिच्छद) प्रेक्षते इति क्रियापदं (सा) सा त्रिशला (रययपुन्नकलसं) रजतस्य पूर्णकलशं इदं विशेष्यम् ॥९॥४१॥
(तओ पुणो)ततः पुनः सा त्रिशला दशमे खने पद्मसरः पश्यति, अथ किंविशिष्टं पद्मसर:-( रविकिकरणतरुणपोहिअत्ति) प्राकृतत्वाद्विशेषणस्य परनिपातात् तरुणो-नूतनो यो रविस्तस्य ये किरणास्तवोंधितानि IS यानि (सहस्सपत्तत्ति) सहस्रपत्राणि-महापद्मानि तैः (सुरभितरत्ति) अत्यन्तं सुगन्धि (पिंजरजलं) पीतं रक्तं
च जलं यस्य तत्तथा, पुनः किंवि०१-(जलचरपहकरत्ति) जलचरा-जलजीवास्तेषां पहकर'त्ति समूहस्तेन
दीप अनुक्रम [४३]
For
F
lutelu
- 120