________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ “कल्पसूत्र"- (मूलं+वृत्ति:)
.......... व्याख्यान [३] .......... मूलं [४०] / गाथा [१...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक [४०]
गाथा ||१..||
(तओ पुणो) ततः पुनः सा त्रिशला अष्टमे खमे ध्वजं पश्यति, किंविशिष्टं ध्वजं ?-( जच्चकणगलट्ठिपाइ ध्वज ट्ठि) जात्य-उत्तमजातीयं यत् कनक-सुवर्ण तस्य या यष्टिस्तत्र प्रतिष्ठितं, सुवर्णमयदण्डशिखरे स्थितं इत्य-मास.. र्थः, पुनः किंवि०१-(समूहनीलरत्तपीअसुकिल्लत्ति) समूहीभूतानि बहूनीत्यर्थः नीलरक्तपीतशुक्लानि कृष्णनीलयोरैक्यात् पञ्चवर्णमनोहराणीत्यर्थः ( सुकुमालुल्लसित्ति) सुकुमालानि उल्लसन्ति-वातेन लहलहायमानानि इत्यर्थः एवंविधानि यानि (मोरपिच्छकयमुद्धयं) मयूरपिच्छानि तैः कृता मूर्धजा इव-केशा इव यस्य स तथा तं, अयमर्थ:-यथा मनुष्यशिरसि वेणिर्भवति तथा तस्य ध्वजस्य वेणिस्थाने मयूरपिच्छसमूहः स्थापितोऽ स्तीति (धयं) ध्वजं इदं विशेष्यं, पुनः किंचि०१ ( अहिअसस्सिरीअं) अधिकसश्रीकं-अतिशोभितं इत्यर्थः, पुनः किंवि०?-एवंविधन सिंहेन राजमानं इति विशेषणयोजना, अथ कीदृशेन सिंहेन ?(फलिअसंखंकत्ति) |स्फटिक-रत्नविशेषः शङ्ख:-प्रसिद्धः अकोऽपि-रत्नविशेषः (कुंददगरयत्ति) कुन्दस्य-धवलपुष्पविशेषस्य माल्यं | दकरजांसि-जलकणाः (रययकलसत्ति) रजतकलशो-रूभ्यघटः (पंडुरेण) उक्तसर्ववस्तुबत् उज्ज्वलवर्णेन, ( मत्थयत्थेण ) मस्तकस्थितेन चिनतया ध्वजशिरसि आलेखितेनेत्यर्थः ( सीहेण ) सिंहेन इति |विशेष्यं, पुनः कीदृशेन सिंहेन ?-( रायमाणेण ) राजमानेन सुन्दरत्वात् शोभमानेनेत्यर्थः (रायमाणं) राजमान इति तु योजितं, पुनः कीदृशेन सिंहेन ? (भित्तुं) भेत्तुं-विधाकर्तु, किं ?-(गगणतलमंडलं) आकाशतलमण्डलं (चेच) उत्प्रेक्षायां (ववसिएणं) सोद्यमेनेव, अयमर्थः-ध्वजस्तावद्वायुतरङ्गेण कम्पते, कम्पमाने च ध्वजे सिंहोऽपि
१४
दीप अनुक्रम
[४२]
For FFU Clu
~118