________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [३] .......... मूलं [३९] | गाथा [१...] - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
प्रत
सूत्रांक [३९] गाथा ||१..||
सबो-तत्वात्, एवंविधाये (दुप्पयारप्पमद्दणं) दुष्पचाराचौरादयोऽन्यायकारिणस्तान् प्रमईयति यस्तं, अन्यायकारि-18 सूर्यस्वनः व्या प्रचारनिवारकं इत्यर्थः, पुनः किंवि०१-(सीअवेगमहणं) शीतवेगमथनं, आतपेन शीतवेगनिवारणात्, (पि-1 सू. ३९
च्छइ) प्रेक्षते इति क्रियापदं प्राग्योजितं, पुनः किंवि०१-(मेरुगिरिसययपरिवयं) मेरुगिरेः सततं परिवर्तक ॥४६॥ मेकं आश्रित्य प्रदक्षिणया भ्रमन्तं इतियावत, पुन: किंवि०१-(विसालं) विशालं-विस्तीर्णमण्डलं (सूरं)
सूर्य इत्यपि विशेष्यं योजितं, पुनः किंवि०१-(रस्सीसहस्सपयलिअत्ति) रश्मिसहस्रण-किरणदशशत्या कृत्वा प्रदलिता-प्रस्फोटिता ( दित्तसोहं ) दीसाना-चन्द्रतारादीनां शोभा येन स तथा तं, येन खकिरणैः सर्वेषां, अपि प्रभा विलुप्सास्तीति भावः, अत्र सहस्रकिरणाभिधानं तु लोकप्रसिद्धत्वात्, अन्यथा कालविशेष अधिका अपि तस्य किरणा भवन्ति, तथा चोक्तं लौकिकशानेषु-'ऋतुभेदात्पुनस्तस्यातिरिच्यन्तेऽपि रश्मयः।
शतानि द्वादश १२०० मधौ, त्रयोदश १३०० तु माधवे ॥१॥चतुर्दश १४०० पुनज्येष्ठे, नभोनभस्थयोस्तथा| 1॥१४००-१४००। पंचदशैव १५०० वाषाढ. षोडशैव १६०० तथाऽऽश्विने ॥२॥ कार्तिके त्वेकादश च ११००,
शतान्येवं ११०० तपस्यपि । मार्गे च दश सार्धानि १०५०, शतान्येवं १०५०च फाल्गुने ॥३॥ पोष एव परं
मासि, सहस्रं १००० किरणा रवेः ७॥ (३९)। A चैत्र वैशाख | ज्येष्ठे । आषाढे | श्रावणे भाद्रपदे आश्विने आर्तिक मार्गे । पौषे । माघे फाल्गुने
१२०० १३०० | १४०० १५०० १४००-१४०० १६०० ११००१०५०१०००।११००।१०५०
दीप अनुक्रम [४१]
२५
॥ga
JanEducation
)
IHnjaneibrary.org
~117