________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [३] .......... मूलं [३९] | गाथा [...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [३९] गाथा ||१..||
रिप्फुड ) तमःपटलं-अन्धकारसमूहस्तस्य परिस्फोटक-नाशकं इत्यर्थः (चेय) निश्चयेन पुनः किंवि०१-(ते- सूर्यखमः असा पजलतरूवं) तेजसैव प्रज्ज्वलत्-जाज्वल्यमानं रूपं यस्य स तथा तं, स्वभावतस्तु सूर्यविम्यवर्तिनोस. ३९ वादरपृथ्वीकायिकाः शीतला एव, किन्वांतपनामकर्मोदयात्तेजसैव एते जनं व्याकुलीकुर्वन्तीति ज्ञेयं, पुनः किंवि०/-(रत्तासोगत्ति) रक्ताशोक:-अशोकवृक्षविशेषः (पगासकिंसुअसि) प्रकाशकिंशुका-पुष्पितपलाशः (सुअमुहगुंजद्धत्ति) शुकमुखं गुञ्जाधं च प्रसिद्धं (रागसरिसं) एतेषां वस्तूनां यो रागो-रक्तस्वं तेन सदृशं, पूर्वोक्तवस्तुवत् रक्तवर्ण इत्यर्थः, पुनः किंवि० ? (कमलवणालंकरणं) कमलवनानां अलङ्करणं-शोभाकारक विकाशकं इतियावत् , विकसितानि हि तानि अलङ्कृतानीव विभान्ति, पुन: किंवि०१-(अंकणं जोहसस्स)| ज्योतिषस्य-ज्योतिश्चक्रस्य,अङ्कनं-मेषादिराशिसंक्रमणादिना लक्षणज्ञापक, पुनः किंवि०१-(अंबरतलपई) अम्बरतले प्रदीपं-आकाशतलप्रकाशकं, पुनः किंवि०१-हिमपडलगलग्गह) हिमपटलस्य-हिमसमूहस्य । गलग्रह-गलहस्तदायक, हिमस्फोटकमित्यर्थः, पुनः किंवि०१-(गहगणोरुनायगं) ग्रहगणस्य-ग्रहसमूहस्य ।
उरुः-महान् नायको यः स तथा तं, पुनः किंवि०१-( रत्तिविणासं) रात्रिविनाशं-रात्रिविनाशकारणं इत्यर्थः।। र पुनः किंवि०१-(उदयस्थमणेसु मुहुत्तं सुहदंसणं) उदयास्तसमययोः-उदयवेलायां अस्तवेलायां च मुहूर्त
यावत् सुखदर्शनं-सुखेन अवलोकनीयं इत्यर्थः, (दुन्निरिक्खरूवं) अन्यस्मिन् काले दुनिरीक्ष्यरूपं-सम्मुखं । विलोकयितुं न शक्यते इत्यर्थः, पुनः किंवि ?-(रत्तिमुद्धंतत्ति) रात्री उद्धता:-स्वेच्छाचारिणः, मकारोऽत्र प्राकृ
दीप अनुक्रम [४१]
~ 116