________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [३] .......... मूलं [३८] / गाथा [...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक
शशी सू.
[३८] गाथा ||१..||
कल्प.सुबो- शरापूरमिव-तूणीरमिव, अयमर्थ:-यथा धनुर्धरस्तुणीरं प्राप्य मुदितो निःशङ्क मृगादिकं शरैविध्यति एवं व्या०३ मदनोऽपि चन्द्रोदयं प्राप्य निःशई जनान् बाणैाकुलीकरोति, पुनः किंवि० -( समुद्ददगपूरग) समुद्रोद-
कपूरक-जलधिवेलावर्धकं इत्यर्थः, पुनः किंवि०-(दुम्मणं जणं दइअवज्जि) दुर्मनस्क-व्यग्रं, ईदृशं दयिते॥४५॥
न-प्राणवल्लभेन रहितं जनं, विरहिणीलोकं इत्यर्थः, (पाएहिं सोसयंतं) पादैः-किरणैः शोषयन्तं, वियोगि-| दुःखदं इत्यर्थः, यतः-रजनिनाथ ! निशाचर ! दुर्मते ! विरहिणां रुधिरं पिबसि ध्रुवम् । उदयतोऽरुणता कथम-18 न्यथा, तव कथं च तके तनुताभूतः? ॥१॥ (पुणो) पुनःशब्दो धुरि योजितः, पुनः किंवि०१-(सोमचारुरूवं ) यःसौम्यः सन् चामरूपो-मनोहररूपः तं, (पिच्छइ) प्रेक्षते इति क्रियापदं (सा) सा. पुनः किंवि०?
(गगणमंडलत्ति) गगनमण्डलस्य-आकाशतलस्य (विसालत्ति) विशाल-विस्तीर्ण (सोमत्ति) सौम्य-सुन्दराकारं ISI(चंकम्ममाणत्ति) चक्रम्यमाणं-चलनखभावं, एवंविधं (तिलय) तिलक, तिलकमिव शोभाकरत्वात्, पुनः
किंवि० ?-(रोहिणीमणत्ति) रोहिण्या:-चन्द्रवल्लभाया मन:-चित्तं तस्य (हिअयत्ति) हितदो-हितकारी, एकपाक्षिकप्रेमनिरासार्थ हितद् इति विशेषणं, ईशो (वल्लहं) वल्लभो यस्तं, इदं कविसमयापेक्षया, अन्यथा रोहिणी किल नक्षत्र, चन्द्रनक्षत्रयोश्च स्वामिसेवकभाव एव सिद्धान्ते प्रसिदो न तु खीभतेभावा, (देवी) देवी-त्रिशला ( पुन्नचंदं) पूर्णचन्द्रं, इदं विशेष्यं ( समुल्लसंतं ) ज्योत्स्नया शोभमानम् ६॥ (३८)॥ (तओ पुणो) ततः पुनः-चन्द्रदर्शनानन्तरं सप्तमे स्वमे सूर्य पश्यति अथ किंविशिष्टं सूर्य ? (तमपडलप
e oeselectroents
दीप अनुक्रम [४०]
Peacea
For
F
lutelu
~115