________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [३] .......... मूलं [३८] / गाथा [१...] - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सी
सूत्रांक [३८] गाथा ||१..||
ययकलसपंडुरं) गोक्षीरं-धेनुदुग्धं फेनं प्रसिद्धं दकरजांसि-जलकणाः रजतकलशो-रूप्यघटः तद्वत् पाण्डुरं- उज्ज्वलं, पुनः किंवि०१-(सुभ) शुभं-सौम्यं, पुनः किंवि०?(हिअयनयणकंतं) अत्र लोकानां इति शेषः, ततश्च लोकानां हृदयनयनयोः कान्त-बल्लभ, पुनः किंवि०?-(पडिपुषणं ) प्रतिपूर्ण-पूर्णमासीसत्कं, पुनः किवि.? (तिमिरनिकरत्ति) तिमिराणां-अन्धकाराणां निकरण-समूहेन (घणगुहिरत्ति) घना-निविडा गम्भीरा ये वनगहरादयस्तेषां (वितिमिरकर) अन्धकारभावकर, वनगहरस्थितान्धकारनाशकं इत्यर्थः, यदुक्तं-'विरम ॥ तिमिर ! साहसादमुष्मा-यदि रविरस्तमितः खतस्ततः किम् ?। कलयसि न पुरो महोमहोर्मिस्फुटतरकैरवितान्तरिक्षमिन्दुम् ?॥१॥' पुनः किंवि०१-(पमाणपक्खंतत्ति) प्रमाणपक्षी-वर्षमासादिमानकारिणी यौ पक्षी-शुक्लकृष्णपक्षी तयोः अन्त:-मध्ये पूर्णिमायां इत्यर्थः तत्र (रायलेह) राजन्त्यः-शोभमानाः,लेखा:-कला यस्य स तथा तं, पुनः किंवि०१-कुमुअबणवियोहगं) कुमुदवनानां-चन्द्रधिकाशिकमलबनानां, विबोधक-विका-IN शकं, यतः-'दिनकरतापव्यापप्रपन्नमूर्छानि कुमुदगहनानि । उत्तस्थुरमृतदीधितिकान्तिसुधासेकतस्त्वरितम् |॥१॥ पुनः किंवि०?--निसासोहग) निशाशोभकं-रात्रिशोभाकारकं, पुनः किंवि०-(सुपरिमट्ठदप्पण तलोवर्म) सुपरिसृष्ट-सम्यकप्रकारेण रक्षादिना उज्ज्वलितं यत् दर्पणतलं तेन उपमा यस्य स तथा तं, पुनः किंवि०१-(हंसपडवन्नं ) हंसवत् पटुवर्ण-उज्ज्वलवर्ण इत्यर्थः, पुनः किंवि०१-- जोहसमुहमंडगं) ज्योतिषां ॥ मुखमण्डकं, पुनः किंवि०(तमरिपुं) अन्धकारवैरिणं, पुनः किंवि०-(मयणसरापूरगं) मदनस्य-कामस्य
दीप अनुक्रम [४०]
For
F
lutelu
janebiary.org
- 114