________________
कल्प
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [३] .......... मूलं [३५] | गाथा [१...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [३५] गाथा ||१..||
कल्प,सयो-य उपमानरहितः अद्वितीय इतियावत् मनोहरश्च-चित्तालादकः एवंविधेन गन्धेन (दस दिसाओवि वासव्या३ यंतं) दशापि दिशः वासयत्-सुरभीकुर्वत्, पुनः किंवि०? (सबोउअसुरभिकुसुममल्लधवलत्ति) सर्वर्नुकं यत्र . ३७
सुरभि-सुगन्धं पुष्पमाल्यं तेन धवलं, अयमर्थः-षण्णां अपि ऋतूनां सम्बन्धिन्यः पुष्पमालास्तत्र दामनि १५ ॥ ४४ वर्तन्ते इति, तथा (विलसंतत्ति) दीप्यमाना अत एव (कंतत्ति) कान्ता-मनोहरा ये (बहुवन्नभत्तिचित्त) बहवोगा।
वर्णा-रक्तपीतादयस्तेषां "भत्ति'त्ति-रचना तया चित्रं-आश्चर्यकारि अथवा चित्रयुक्तं इव, तलब विशेषणदयस्थ कर्मधारयः कर्तव्यः, अनेन च विशेषणेन तन्त्र पुष्पदामनि भूयान धवल एवं वर्णों वर्तते स्तोकस्तोकाच अन्येऽपि वर्णा वर्तन्ते इत्यर्थः सूचितः, पुनः किंवि०१-(छप्पयमहुअरिभमरगणगुमगुमायंतनिलितगुंजंतदेसभार्ग) अवापि विशेषणस्य परनिपासो गुमगुमायमानो-मधुरं शब्दं कुर्वन् अन्यस्थानात् आगत्य तत्र दामनि ॥1 लयं प्राप्नुवन्-अव्यक्तं शब्दविशेष कुर्वन् एवंविधो यः षट्पद१मधुकरीरभ्रमराणां-भ्रमरजातिविशेषाणां | यो गण:-समूहः स देशभागेषु-शिखाग्रभागपार्श्वद्वयाऽधोभागादिकेषु देशभागेषु यत्र तत्तथा, कोऽथः - तद्दाम सीरभ्यातिशयात् सर्वभागेषु भ्रमरैः सेवितमस्तीति भावः, अब षट्पदमधुकरीभ्रमराणां च वणोंदि-II भिर्भेदो ज्ञेयः (दाम) पुष्पदाम, इदं विशेष्यं (पिच्छइ ) प्रेक्षते इति क्रियापदं, पुनः किंवि०१ (नभंगण-I॥४४॥ तणलाओ)नभोगणतलात् (उवयंतं) अवपतत्-उत्तरत् ५॥ (३७)॥ (सर्सि च) ततः पुनः सा त्रिशलादेवी षष्ठे खमे शशिनं पश्चति, अथ कीदृशं ?-(गोखीरफेणदगरयर
दीप अनुक्रम [३९]
~ 113