________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [३] .......... मूलं [३७] / गाथा [१...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
॥ अथ तृतीयं व्याख्यानं प्रारभ्यते ॥
५ पुष्पदाम स,३७
प्रत सूत्रांक [३७] गाथा ||१..||
दीप अनुक्रम [३९]
(तओ पुणो) ततः पुनर्नभस्तलादेवपतद् दाम पुष्पमाल्यं त्रिशला पञ्चमे खमे पश्यति इति योजना, अथ किंविशिष्टं पुष्पदाम?-(सरसत्ति) सरसानि-सद्यस्कानि(कुसुमत्ति) कुसुमानि-पुष्पाणि येषु एवंविधानि यानि | ISI(मंदारदामत्ति) मन्दारदामानि-कल्पवृक्षमाल्यानि तैः (रमणिजभूअं) रमणीयभूतं-अतिमनोहरमित्यर्थः
पुनः किंवि०१-(चंपगासोगत्ति) चम्पकः प्रतीतः,अशोकोऽपि प्रतीतः,तथा (पुन्नागनागपियंगुसिरिसत्ति) पुन्नागनागप्रियङ्गुशिरीषाः वृक्षविशेषाः तथा (मुग्गरत्ति) मुद्गरः प्रतीत(मल्लिआजाइजूहिअत्ति)मल्लिकाजातियूथिकावल्लीविशेषाः प्रतीताः (अंकोल्लत्ति) अङ्कोल्ल' प्रतीतः (कोजकोरिटत्ति) कोजकोरण्टौ अपि वृक्षविशेषी (पत्तदमणयत्ति) दमनकपत्राणि तथा(नवमालिअत्ति)नवमालिका लताविशेषः(वउलत्ति) बउल सिरी इति नामा बकुलवृक्षविशेषः (तिलयत्ति) तिलकनामा वृक्षविशेषः (वासंतिअत्ति) वासन्तिकाऽपि लताविशेषः (पउम्मुप्पलत्ति पद्मानि-सूर्यविकाशिकमलानि, उत्पलानि-चन्द्रविकाशिकमलानि. (पाडलकुंदाइमुत्सत्ति) पाटलकुन्दातिमुक्ताः वृक्षविशेषाः (सहकारत्ति) सहकारः प्रतीतः, एतेषां चम्पकाशोकादीनां सहकारान्तानां कुसुमानां-पुष्पाणां (सुरभिगंधि) सुरभिः-घ्राणतर्पणो गन्धो यत्र तत्तथा, पुन: किंवि०?-(अणुवममणोहरेणं गंघेणं) अनुपमो
JaMEducutane
For
F
lutelu
व्याख्यानं आरभ्यते ... भगवन्त महावीरस्य च्यवन-अवसरे माता-त्रिशालाया: दृष्ट: १४ स्वप्नानाम् वर्णनं वर्तते
~ 112