________________
कल्प
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान २] .......... मूलं [३६] | गाथा [...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [३६] गाथा ||१..||
कल्प.सुयो-शालेणंसुभगानि-दृष्टिसुखकराणि यानि जालानि-मुक्तागुच्छानि,तैः उज्ज्वलेन, एवंविधन (मुसाकलावए-श्रीदेवीवव्या०२ ण) मुक्ताकलापकेन-मौक्तिकहारेण शोभितां, अन्न शोभितां इतिपदं सूत्रे अनुक्तं अपि अध्याहार्य, एवं अग्रणेनं मू.३६ ॥४२॥
विशेषणदयेऽपि, पुनः किंवि०१ (उरस्थदीणारमालविरइएणं) उरःस्थया-हृदयस्थितया, दीनारमालया-सीवKIणिकमालया विराजितेन (कंठमणिसुत्तएणं) कण्ठमणिसूत्रकेन च-कण्ठस्थरत्नमयदवरकेण, शोभितां इति|
पूर्ववत्, पुनः किंवि०? ( कुंडलजुअलुल्लसंतअंसोवसत्तसोभंतसप्पमेणं ) तत्र ईदृशेन शोभागुणसमुदयेनकान्तिगुणप्रारभारेण शोभितां इति योजना, अथ कीदृशेन शोभागुणसमुदयेन ?, अत्र 'अंसोवसत्त' इतिपदं प्राक योज्यं ततः 'अंसोवसत्त'त्ति अंसयोः-स्कन्धयोः, उपसक्तं-लग्नं, यत् कुण्डलयोयुगलं तस्य 'उल्लसं. त'त्ति-उल्लसन्ती सोभंत 'त्ति-शोभमाना अत एव 'सत्ति सती-समीचीना 'पभ 'सि प्रभा-कान्तिर्यस्मिन् एवंविधेन (सोभागुणसमुदएणं) शोभागुणसमुदयेन, पुनः कीदृशेन शो ? (आणणकुडंथिएणं) आननस्य-मुखस्य कौटुम्बिकेनेव, यथा राजा कौटुम्बिकैः-सेवकैः शोभते एवं श्रीदेव्या आननं तेन शोभागुणसमुदयेनेति भावः, अत्र 'उल्लसंत'त्ति 'सोभन्ते'त्यादीनि शोभागुणसमुदयस्य विशेषणानि 'अंसोवसत्ते'ति च कुण्डलयुगलविशेषणं, ननु तर्हि प्रभागुणसमुदयविशेषणयोर्मध्ये कुण्डलयुगलविशेषणं कथं न्यस्तं ? तथा ॥ ४२ ॥ 'अंसोवसत्ते' त्यस्य कुण्डलयुगलात् परनिपातश्च कथं? अंसोवसत्तकुंडलजुयलुल्लसंतेति पाठः कथं न कृत इति । चे, उच्यते, प्राकृतत्वात् अन्यविशेषणमध्येऽप्यन्यविशेषणावतारो विशेषणस्य परनिपातश्च भवति, एवं
दीप अनुक्रम [३८]
२५
२८
JanEducation
Fur
F
ate
~109