________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [२] .......... मूलं [३६] | गाथा [१...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [३६] गाथा ||१.॥
णिज्जरोमराई) रमणीया रोमराजिर्यस्याः सा तथा तां, पुनः किंचि? (नाभिमंडलसुंदरविसालपसत्थजघणं श्रीदेवीवनाभिमण्डलेन सुन्दरं विशालं-विस्तीर्ण प्रशस्तं-लक्षणोपेतं एवंविधं जघनं-अग्रेतनकव्यधोभागो यस्याः सातथा नं .३६ तां, पुनः किंवि० १ (करयलमाइअत्ति) करतलमेयो-मुष्टिग्राह्य इत्यर्थः (पसत्थतिवलिअत्ति) प्रशस्ता त्रिवलिः-IS तिनो बल्यो रेखा यत्रैवंविधो (मज्झं) मध्यभाग-उदरलक्षणो यस्याः सा तथा तां, पुनः किंवि० ? (नाणामणिकणगरयणत्ति) नानाजातीया मणया-चन्द्रकान्तप्रभृतयः, कनक-पीतवर्ण सुवर्ण,रत्नानि-वैडूर्यप्रभृतीनि (विमलमहातवणिजत्ति ) विमलं-निर्मलं, महत्-महाजातीयं एवंविधं तपनीयं-रक्तवर्ण सुवर्ण, एतत्सम्बन्धीनि यानि (आभरणभूसणत्ति) आभरणानि-अङ्गपरिधेयानि अवेयककङ्कणादीनि, भूषणानि-उपाङ्गपरिधेयानि मुद्रिकादीनि तैः (विराइअमंगुवंगि) विराजितानि अङ्गानि-शिरःप्रभृतीनि उपाङ्गानि-अङ्गुल्यादीनि, यस्याः सा तथा तां, कोऽर्थ:-आभरणैः श्रीदेव्या अङ्गानि भूषितानि सन्ति भूषणैश्च उपादानीति, पुनः किंवि० (हारविरायंतत्तिाहा
रेण-मौक्तिकादिमालया विराजत्-शोभमानं (कुंदमालपरिणत्ति) कुन्दादिपुष्पमालया परिण -व्यासं (जलशिजलिंतत्ति) जाज्वल्यमानं-देदीप्यमानं एवंविधं यत् (थणजुअलविमलकलसं) स्तनयुगलं, तदेव सदृशाकारतया
विमली कलशौ यस्याः सा तथा तां, अनेन च अभेदरूपकालंकारेण कनककलशवत् पीनी-कठिनी वृत्ती । श्रीदेव्याः स्तनौ बरोते इत्यर्थः सूचितः, पुनः किंवि० ?(आइअपत्तिअत्ति) आयुक्ताभिः-यथास्थानस्थापिताभिः | पत्रिकाभि:-मरकतपत्रः 'पानां' इतिलोकप्रसिद्धैः (विभूसिएणं) विभूषितेन अलङ्कृतेन (सुभगजालुज्ज-18 १४
दीप अनुक्रम [३८]
Pasasses
Fur
& Fonte
~ 108