________________
कल्प
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान २] .......... मूलं [३६] | गाथा [...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
व्या०२
प्रत सूत्रांक [३६] गाथा ||१..||
कल्प.सुबो- लाक्षादिना रञ्जिता इव (मंसलउवचिअत्ति) मांसयुक्ताः तत एव उपचिताः-पुष्टाः (तणुतंवणिद्धनह) तनवः- श्रीदेवीव
सूक्ष्माः न तु स्थूलाः ताम्रा-अरुणाः,स्निग्धाः-अरुक्षा,नखा यस्याः सा तथा तां, पुन: किंवि०? (कमल- नं मू.३६ | पलाससुकुमालंकरचरणं) कमलस्य पलाशानि-पत्राणि तद्वत् सुकुमालं करचरणं यस्याः सा तथा तां (कोमलवरंगुलि) कोमला अत एव वरा:-श्रेष्ठाः अङ्गुलयो यस्याः सा तथा तां, ततो विशेषणसमासः, पुनः किंचि.? (कुरुविंदावत्तत्ति) कुरुविन्दावर्त-आवर्त्तविशेष आभरणविशेषो वा तेन शोभिते (वडाणुपुवत्ति) वृत्तानुपूर्वे, IST कोऽर्थः-पूर्व बहुस्थूले ततः स्तोकं स्तोकं स्थूले करिकरवत् (जंघ) ईदृशे जो यस्याः सा तथा तां, पुनः किंवि०१13 (निगूढजाणुं) निगूढे-गुप्ते जानुनी यस्याः सा तथा तां, पुन: किंवि०१ (गयवरकरसरिसपीवरोसँ) गजवरोगजेन्द्रस्तस्य कर:-शुण्डा तत्सदृशे पीवरे-पुष्टे उरू यस्याः सा तथा तां, उरुशब्देन लोके 'साथल' इत्युच्यते,
पुनः किंवि०? (चामीकररइअमेहलाजुत्तं ) सुवर्णरचिता-सुवर्णमयी इत्यर्थः एवंविधा या मेखला तया युक्तं, काअत एव (कंतविच्छिन्नसोणिच) मनोहरं विस्तीर्ण श्रोणिचक्र-कटितट यस्याः सा तथा तां, पुनः किंवि०१।
(जच्चंजणत्ति) जात्याञ्जनं-मर्दितं तैलादिना अञ्जनं (भमरजलयपयरत्ति) भ्रमराणां-प्रसिद्धानां जलदानां च- २५
मेघानां या प्रकर:-समूहः तत्समानवर्णतया जात्याञ्जनभ्रमरजलदप्रकर इव (उजुअसमसंहिअत्ति) ऋजुकाIS प्रध्वरा अत एव समा-अविषमा संहिता-निरन्तरा.(तणुअआहज्वलडहति)तनुका-सूक्ष्मा आदेया-सुभगा,
|लटभा-विलासमनोहरा (सुकुमालमउअत्ति) सुकुमालेभ्यः-शिरीषपुष्पादिवस्तुभ्योऽपि मृदुका तत एव (रम-11 २८
दीप अनुक्रम [३८]
SIaneloraryana
~107