________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [२] .......... मूलं [३६] | गाथा [१...] - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [३६] गाथा ||१..||
सर्वत्र विशेषणपरनिपाते हेतु यः, पुनः किंविशिष्टां श्रीदेवतां ?-- कमलामलविसालरमणिज्जलोअर्णि) श्रीदेव्यकमलवत् अमले-निर्मले विशाले-विस्तीर्णे,रमणीये-मनोहरे च लोचने,यस्याः सा तथा तां, पुन: किंवि० ?- भिषेका (कमलपज्जलंतकरगहिअसि) तत्र पूर्ववत् प्राकृतत्वात् विशेषणस्य परनिपातः, ततः प्रज्वलन्ती-देदीप्यमानी यो करौ-हस्तौ ताभ्यां गृहीते ये कमले ताभ्यां (मुक्कतोयं ) मुक्तं-क्षरत्तोयं-मकरन्दरूपं जलं.यस्याः सा तथा ता, अयमर्थ:-श्रीदेव्या तावद् द्वयोः करयोः प्रत्येकं कमलं गृहीतमस्ति, तस्माच मकरन्दविन्दवः श्रवन्तीति, पुनः किंवि०? (लीलावायत्ति) लीलया न तु प्रस्खेदापनोदाय प्रखेदस्य दिव्यशरीरेष्वभावात्, लीलया वायत्ति-बातोदीरणार्थ (कयपक्वएण) कृन्तः-अवधूतो. यः पक्षका-तालवृन्तं . तेन शोभितां, अत्रापि शोभिता इति पदं अध्याहार्य, पुनः किंवि०१-(सुविसदत्ति)मुविशद:-सुविविक्तो,न पुनर्जटाजूटवत् परस्परसंलग्नः (कसिणत्ति) कृष्ण:-श्यामवणेः ( घणत्ति) घन:-अविरलो न तु मध्ये मध्ये रिक्तः ( सहत्ति ) सूक्ष्मो न तु शूकररोमवत्स्थूलः (लवंतत्ति ) लम्बमानः (केसहत्थं) केशहस्तो बेणियस्याः।
सा तथा तां, पुन: किंवि०-(पउमद्दहकमलवासिणि) पद्मवहस्थ यत्कमलं पूर्वोक्तखरूपं तत्र शनिवसन्ती (सिरिं) श्रिय-श्रीदेवतां, इदं विशेष्य, पुनः किंवि०१-(भगवई) भगवती-ऐश्वयोदियुतां ।
(पिच्छद) प्रेक्षते इदं क्रियापदं, पुनः किंवि०-(हिमवंतसेलसिहरे) हिमवन्नामा पर्वतस्तस्य शिखरे ||
दीप अनुक्रम
[३८]
कल्प.सु.८
~110