________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:)
अध्ययनं [२], मूलं [१...] / गाथा ||९०-९१/९१-९२|| नियुक्ति: [१२०-१२१/१२१-१२२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत सूत्रांक
[१]
गाथा
ध्ययने
||९०
RE
९१||
श्रीउत्तगासा अदीणेण आयंबिलाहारण पारसहिं संबच्छरेहिं अधिज्जियं असंखयं. उवसंत, सेसं लहं चेव अधिज्जित, एवं पण्यापरीसहो | भानान चूर्णी
अहियासेयब्बो जहा असगडपिउणा, तप्पडियक्खे इमं उदाहरणं, एगो लिभद्दो नाम आयरिओ पहुस्सुतो, तस्स एगो पुन्वमिती || २परीपहा
स्थूलभद्रः " आसि सणातगोवि य, सो तस्स घरं गतो, महिलस्स पुच्छति--सो अमुगो कहिं गतो?, सा भणति-वाणिज्जेण, तेच घर
पुचि लट्ठ आसि पच्छा सडितपडियं जातं, तस्स य पुव्वएहिं एगस्स खमस्स हेडा दव्यं णिहेल्लयं, तं सो आयरिओ नाणेन जाणति, | ॥८६॥ पच्छा तेण तओहुत्तो हत्थं काऊण भण्णति-'इमंच एरिसंतंच तारिसं' गाथा ( १२२-१३०) इमं च इत्तियं दव्वं, सो य
★ अण्णाणेण भमिति, सो य आगतो, महिलाए सिटुं, धूलभद्दो आगतो आसित्ति, सो भणइ-किं थूलभदेण भणियं, सा भणइ-ण
किंचि,णवर खेमत्तं दायतो भणति--इमं च एरिसं तं च तारिसं, तेण पंडितेण णातं, जहा- अवस्सं एत्थ किंचि आत्थि, तेण खत, रणवरं णागापगाररयणाण भरिता कलसा अच्छंति, तेण णाणपरीसहो णाधियासिओ, एवं ण णाधियासितब्बं ॥ इदाणि दंसण-6
परीसहो, ऐहिकामुष्मिकं च तपोफलं अपश्यतः कस्सति दिदिवामोहो होज्ज, तत्रैहिकं धीराश्रवभरणादि पारलौकिकं देवेन्द्रादि, तत्सर्व मिथ्या, एवं दरिसणपरीसहो भवति, स तु अदर्शनपरीपह एवोच्यते, को दृष्टान्तः ?, यथा बध्यमानः साधुर्यदा न क्षुभ्यते तदाऽस्य वधपरीपहो भवति, एवमवश्यं तपोफलानि संति, यो हि दर्शनान्न मुद्यते तस्य दर्शनपरीषहो भवति, तत्रोवंदहिक
॥८६॥ मधिकृत्यापदिश्यते 'णस्थि गूणं परे लोए' सिलोगो ( ९२ सू०१३१) कथं, यस्मात्तपःफलं प्राप्य देवा इह नागच्छंति, नैव दृश्यते, इत्यतः परलोको नास्ति, कश्चित्तु जातिस्मरणादिभिः परलोकास्तित्वमभ्युपेत्य इदं न प्रतिपद्यते इड्डी वावि तवस्सिणों' न हि तपस्विनो देवलोकोपपत्तिरस्ति, न चैषां खेचऽपि सति प्रद्धिरस्ति, न तु परलोकस्याभाव एव धर्मफलस्य वा, यत्तु इह
RECECE-%CRECRCHES
दीप अनुक्रम [९०-९२]
[99]