________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:)
अध्ययनं [२], मूलं [१...] / गाथा ||९०-९१/९१-९२||ी नियुक्ति : [१२०/१२१] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक
गाथा ||९०
श्रीउत्तरा०पडिमा नाम मासिकादिता, तपोपधानपूर्वकाः प्रतिमाः पडिवज्जतो, इतरथावि तपोपधानानि करोमि ग्रामनगराणि च अभ्युद्यत- प्रज्ञा शृणी विहारेण बिहरामि, तहावि 'एवंपि मे विहरतो' एवं अनेन अप्रतिबद्धविहारेण, छादयतीतिच्छद्मः,छादयतीत्यर्थः, नियतं वर्त्तते न ||
परीपहा २ परीपहा- निवर्तते, 'परितंतो' गाहा (१२०-१२९ ) अत्रोदाहरणं---गंगाकुले दोवि साहू पचया भातरो, तत्थेगो बहुस्सुतो एगो ध्ययने अप्पसुतो, तत्थ जो सो बहुस्सुओ सो सीसेहि सुत्तत्थणिमित्तं उपसंपन्नेहिं दिवसतो विरगो णत्थि, राचिपि पडिऊच्छण सिक्खादीहि ॥८५४ सोवितुं ण लहइ, जो सो अप्पसुओ सो सव्वं रति सुव्वइ, अण्णया सो आयरिओ निदापरिकूखेदितो चिंतेति--अहो अयं साहू
पुण्णमंतओ जो सुथ्वइ, अम्हे मंदपुण्णा न सुविउपि लम्भति, एवं नाणपउत्तण माशावरणीज्ज कम्मं बद्धं, सो तस्स ठाणस्स अणालोइयपडिकतो कालमासे कालं किच्चा देवलोगे उववणो, ततोवि चुओ समाणो इहेव भरहवासे आभीरफुले दारओ: जातो, कमेण संवड़ितो, जोवणत्यो य विवाहितो, दारिका य से जाता अतिरूविणी, सा य महकन्नगा, अन्नया कयाइ ताणि दोवि ॥
पियापुताई अहि आभीरेहि समं सगडं घयस्स भरेऊण णगरं विकिपणाए पत्थिताणि, सा कय (भद्द) कबगा सारहित्तं सगडस्स। किरह, ततो तं गोवदारगा तीए स्वेण अक्खित्ता तीसे सगडस्स अब्भासयाई सगडाई खेडति, तं पलोएतापं ताई सयलाई सगडाई15
भगाई, तीए नाम कयं-असगडा, असगडाए पिता असगडपिता, तस्स तं चेव वेरगं जातं, तं दारियं परिणावेऊण सव्वं से
घरसारं दाऊण थेराज समीचे पञ्चइतो, तेण तिनि उत्तरज्झयणाणि जाव अधीताणि, असंखते उद्दिढे तंणाणावरणं उदिणं, गता Hदोवि दिवसा अंबिलछट्टेण, न आलावगो ठाइ, आयरिएणवि भण्णति-उद्विहि, जा ते एवं अज्झयणं अणुण्णवेज्जति, सो भणति
एयस्स केरिसो जोगो ?, आयरिया भणंति-जाव ण उद्वेति ताव आयंक्लिं, सो भणति--अलाहि मम अणुण्णाएणति, एवं तेण
REAKISSES
९१||
दीप अनुक्रम [९०-९२]
[98]