________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:)
अध्ययनं [२], मूलं [१...] / गाथा ||८८-८९/८९-९०|| नियुक्ति: [११९/१२०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत सूत्रांक
-
[१] गाथा ||८८
1
८९||
श्रीउत्तरा०४ को एस आयरिओ गच्छति ?, तेण भण्णति-कालगायरिया, तंजणपरंपरेण फुसंत कोई सागरखमणस्स संपतं, जहा- कालगाय-| ज्ञान चूोल रिया आगच्छति, सागरखमणो भणति-खत ! सच्च मम पितामहो आगच्छति', तेण मण्णति-मयावि सुतं, आगया साधुणो, सो
पोल परीपहा २परापहा अन्मुहितो, सो तेहिं साधूहि भण्णति-खमासमणा केई इहागता, पच्छा सो संकितो भणति-खतो एको परं आगतो, ण तु ध्ययने
जाणामि खमासमणा, पच्छा सो खामेति, भणति-मिच्छामिदुकडं जे एत्थ मए आसादिया, पच्छा मणति-खमासमणा। केरिस | ॥८४॥ अहं वक्खाणेमि, खमासमणेण मण्णति लट्ठ, किंतु मा गर्व करेहि, को जाणति कस्स को आगमोत्ति, पच्छा धूलिणाएण
चिक्खिलपिंडएण य आहरणं करेंति, ण तहा कायब्वं जहा सागरखमणेण कतं, ताण अज्जकालगाण समीवं सको आगंतु Bाणिगोयजीचे पुच्छति, जहा अज्जरक्खियाणं तथैव जाव सादिव्यकरणं च, पण्णापरीसही गतो॥ इदार्णणाणपरीसहो,सोषि
जहा पण्णापरीसहो तहा उभयथा भवति, णाणपरीसहो अण्णाणपरीसहो य, तत्थ णाणपरीसह पगुच्च भण्णति-'णिरत्थयं मि
विरतो' सिलोगो (९० स० १२८) रयत्ति रत्थइ वा अर्थो, नास्य अर्थो विद्यत इति निरर्थकामति, रतोऽसि लोगो (१) निरर्थके अर्थे, ४ाविरतः, विरतिः, पंचप्रकारा, तत्र तु गरीयसी मैथुनाद्विरतिर्येनापदिश्यते 'मेहणातो सुसंवुहों मुठ्ठ संबुडो, यतः संवृतत्वे ली सति किं भवति-'समक्खं' णाम सहसाक्षिभ्यां साक्षात् समक्षं तो साक्षात्, अभिमुखं जानामि, धियते स्म धर्मः, स्वभाव इत्यर्थः,
का कल्याणधर्मः? का पापधर्म ? इति, काणि वा कल्लाणाणि वा कम्माणि काणि वा पापगाणि कम्माणि ?, किममिप्रेती-केवंविधा- ॥८४॥ नि कल्लाणफलनिवर्चकानि कर्माणि येनासौ कल्याणो जायते ये; पापक इत्यर्थः, ताणि वा (न), अर्थतश्च अर्थो विद्यत इति । निरर्थकं, मित्ति रतो 'तबोचहाण' सिलोगो (९१ सू० १२८) तप्पत इति तपः, उपधीयत इत्युपधान, तपोपधानानीत्यर्थः,
दीप अनुक्रम [८९-९०]
[97]