________________
आगम
(४३)
प्रत
सूत्रांक
[3]
गाथा llee
८९||
दीप
अनुक्रम [८९-९० ]
भाग-7 “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:)
मूलं [१...] / गाथा ||८८-८९/८९-९०||
निर्युक्ति: [११९/१२०]
अध्ययनं [२], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र -[४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्रीउत्तरा० चूर्णां
२ परीपहा
ध्ययने
॥ ८३ ॥
यथा कृतानि कर्माणि पूरयतीति पूर्व-पूर्वजन्मनि पूर्व, क्रियंत इति कर्माणि, फलतीति फलं, अज्ञानं फलतीति अण्णाणफला, अज्ञानं फलमेषां तदुदये सति येनाहं नाभिजानामि, अभिमुखं जानामि अभिजानामि 'पुट्ठो केणति कण्डुई' पृच्छयते स्म पृष्टः 'कण्डुयी' सुते अत्थे वा तत्रालंबनं-- एतानि हि प्रज्ञानवध्यानि मयैतानि प्रागुपात्तानि बध्धानीतिकृत्वा तद्भयात् पुनः प्रज्ञा बाधयति तं न करिष्ये, यानि पूर्व बद्धानि तानि ' अथ पच्छा उदेज्जति ' सिलोगो ( ८९ सू० १२६ ) अथेत्यव्ययं निपातः पूर्वकृतापेक्षः, किमपेक्षते १, वेदितव्यं उक्तं हि पावाणं खलु भो कडा कम्माणं पुब्बि दुञ्चिण्णाणं दुप्परकंताणं वेदयित्ता मोक्खो, णत्थि अवेदत्ता, तवसा वा जोसता न च सर्व बद्धं क्षयमवाप्नोति प्राप्तकालमुदीयते, यानि तु अवश्यं वेदनीयानि तानि 'अह पच्छा उदिज्जंति' अज्ञानफलानि तानि सम्यक् सहामीति वाक्यशेषः, यथैवायमेतेषां उदयः प्राप्तः एवं तत्क्षयोऽपि भविष्यतीति कृत्वा 'एवमस्सा सेति अप्पाणं' आश्वासनमाश्वासः आत्मनमात्मना, 'णच्चा कम्मविवागतं ' विविधः पाके विपाकः, तत्स्वभावो हि विपाकता तां, अवश्यं हि कर्म्म, चैतन्यवन्तमवश्यमन्येति इति वाक्यशेषः, अथवा विपाकता णाम विलक्षणंति, पाकानि हि कम्र्माणि यथा कृतानि उच्यंते इति, अत्रोदाहरणं 'सुत्ते ' ति, एत्थ गाहा-' उज्जेणी कालखमणो' गाथा ( ११९ - १२७ ) उज्जेणीए अज्जकालगा आयरिया बहुस्सुया, तेसिं सीसो न कोइ नाम इच्छइ पढिडं, तस्स सीसस्स सीसो बहुस्सुओ सागरखमणो नाम सुवनभूमीए गच्छेण विहरह, पच्छा आयरिया पलायितुं तत्थ गता सुवण्णभूमी, सोय सागरखमणो अणुयोगं कहयति, पण्णापरीसहं न सहति भणति-खेता ! गतं एवं तुम्भ सुयक्खंधं जावोकधिज्जतु, तेण भण्णति-गतंति, तो सुण, सो सुणावे पयत्तो, ते य सिज्जायरणिब्बंधे कहिते तस्सिसा सुवन्नभूमिं जतो वलिता, लोगो पुच्छति तं वृंदं गच्छंतं
[96]
प्रज्ञा परीषदः
॥ ८३ ॥