________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:)
अध्ययनं [२], मूलं [१...] / गाथा ||९०-९१/९१-९२|| नियुक्ति: [१२०-१२१/१२१-१२२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
दर्शन
प्रत सूत्रांक [१] गाथा ||९०
९१||
श्रीउत्तरानागाछति परलोकादल्पर्द्धित्वात् परायत्तत्वाञ्चति, यद्येवंविषं परिज्ञानमेव न समस्ति तेषां, यथा वयममुक स्थानादागता इति, चूर्णी यतश्चैवं ततः 'अहवा पंचितो मित्ति' अदुवेति अथशब्दः,भो अहं बंचित इति कथं वंचित इति?, न भोगा भुक्ता, न च परलोको ।
अस्ति, धर्मफलं वा विशिष्टं 'इति भिक्खूण चिंतये', व्यपदिश्यते-'अभू जिणा' गाथा (९३ मू० १३२ ) अभू जिणा इति ध्ययने
IM ऋषभादयः, अस्थि महाविदेदे,भविस्संति महापउमादयो,यच्चान्यदेवमिति तत्सर्व मृषा वदंति अक्खातं ,ण यतं एवं सांप्रत प्रज्ञापयंति॥८॥ यथा अभू जिणा, एप तु अजिनकाले परीपहा, एवमन्यदपि यत्परोक्षं जिनोक्तं तदश्रद्दधतः देसणपरीसहो भवति, तत्रोदाहरणं
'ओघाविउकामोऽचिय' गाहा (१२२-१३३) वस्थाभूमीए अज्जासाढा णामायरिया बहुस्सुता, तत्थ गच्छे जो कालं करेइ | तं निज्जाविति, भत्तपडियाइक्खितातो बहुया णिज्जाविता , अप्पाहि ता पज्जवंति , अण्णया एगो अप्पणो सीसो तेण | आदरतरेण भणितो-देवलोगाओ आगंतु मम दरिसाव देज्जासित्ति, न य सो आगच्छति, पच्छा सो चिंतेति-सुबहुं कालं किलिट्ठोऽहं, सलिंगेण चेव ओधावति, पच्छा तेण सीसेण देवलोगगतेण ओधाइतो आभोइतो, पेच्छंति ओधावंत, तेण तस्स पहे| | गामो विउविओ, गडपेच्छा य, सो य तत्थ छम्मासे अच्छितो पेच्छतो, ण छुहं ण तण्हं कालं वा दिव्यपभावेण वेदेति,
पच्छा देवेण तं साहरिउं गामस्स बहिआ विजणे उज्जाणे छ दारए सस्थालंकारविभूसिए विउध्वति, सो चितेति-गिण्हामि तेसिं #आभरणयाणि. वरं सुई जीवंतोत्ति, सो एतं दारगं भणति- आणेहि आभरणगाणि, सो भणति--भगवं ! ए ताव मे अक्खाणयं हामणेह, पच्छा गण्हेज्जासि, भणति--सुणेमि, एगो कुंभकारो सो मट्टियं खणंतो तडीए अर्कतो, पच्छा एसो भणति-'जण भिक्ख
पलिं देमि' गाथा (१२३-१३४) एवं भगवं अम्हे धारणचया तुब्भे सरणमुवगता, तेण भन्नति-अतिपडितवादिओऽसि, घेतूणा
दीप अनुक्रम [९०-९२]
॥७॥
SEN
[100]