________________
आगम
(४३)
प्रत
सूत्रांक
[3]
गाथा
॥९२
९३||
दीप
अनुक्रम [९३-९४]
भाग-7 “उत्तराध्ययन" - मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:)
अध्ययनं [२],
मूलं [१...] / गाथा ||९२-९३/९३-९४||
निर्युक्ति: [१२२-१३९/१२३-१४१]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः [: आगमसूत्र-४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
Giste 96%
श्रीउत्तरा चूणों २ परीषहाध्ययने
॥ ८८ ॥
भरणानि पडिग्गहे छूढाणि, पुढविकायो गतो । इदाणिं आउकाओ चितियओ सम्पति, सोऽवि. अक्वामयं कहेति, जहा एगो तालावरो पाडलो नाम, सो अन्नया गं उचरंतो उवरिं बुट्टोदएण हरिति, तं पासिय जागो भाधि- 'बहुस्सुतं ' गाथा ( १२४-१३४ ) पच्छा तेण पडिभणितं गाथा 'जेण रोहति बीयाणि' गाथा (१२५-१३४) तसवि तहेब गण्डति, एस आउक्कातो ।। इदाणि उक्कातो ततिओ, ताहे अक्खाणयं कहेति- एगस्स तावसस्स अग्गिणा उडओ दड्डो, फच्छा सो भणति - 'जमहं दिया य राओ ' गाहा ( १२६-१३४ ) अहवा 'बग्घस्स मए भीएणं, पावगो सरणं कता । तेण अंग महं द, जातो सरणतो भयं (१२७- १३५) तस्सवि तहेब गेण्डति, एस तेउक्काओ ।। इदाणि वाउक्काओ चउत्थो, तहेब अक्खाणयं कहेति, जहा एगो जुवाणो घणणिचियसरीरो, सो पच्छा चाएहि गहिओ, अण्णेण भण्णति- 'लंघणपवणसमत्यो पुल्बि होऊण संपयं कीस ? 1 दंड लतियग्गहत्थे वयंस! किंनामओ वाही १ । ( १२८ - १३५ ) पच्छा सो मणति 'जेडासाढेसु मासेसु' गाहा ( १२९ - १३५ ) अहवा 'जेण जीवति सत्ताणि, निरोहमि अनंतर । तेण मे भज्जती अंगं, जातो सरणओ भयं ( १३० - १३५ ) तस्सवि तहेव गिण्हइ. एस वाउक्काओ ॥ इदाणिं वणस्सतिकाओ पंचमी, तहेव अक्खाणं कहेइ, जहा एगंमि रुक्खे केसिचि सउणाणं आवासो, तर्हि अंडपेलगाणि सर्वच अच्छति, पच्छा रुक्खान्मासातो बल्ली वड्डिता, रुक्खं बेती उवरि विलग्गा, बलीअणुसारेण सप्पेण विलग्गिऊण ते पेलगा सऊणा य खतिया, पच्छा सेसमा भणंति--' जाव बुच्छं सुहं बुच्छं ' गाहा ( १३१ - १३५ ) तस्सवि तहेव गेव्हइ, एस वणस्सतिकाओ गओ ॥ इदाणिं तसकायो छट्टो, तद्देव अक्खाणयं कहेति, ऊहा एवं नगरं परचकेण रोहिज्जति, तत्थ य बाहिरीयाए हरिएसा ते अभितर एहिं विणिज्जंति, बाहिरि
[101]
आर्याषाढा:
॥ ८८ ॥