________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:)
अध्ययनं [२], मूलं [१...] / गाथा ||८४-८५/८५-८६||ी नियुक्ति: [११७/११७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत सूत्रांक [१] गाथा ||८४
८५||
श्रीउत्तरा०15] कमढीभूतो जल्लो शुष्कमावस्तु रजा, पंकेन वा रएण वा, रज्यत इति रजः, यदा तु पंको भवति तदा न रज इत्यतो विपाके | सत्कार चूणा M"पिंसु वा परितापेणं' प्रिंसु वा नाम ग्रीष्मे, समैततो तापः परितापः, सज्जत इति सादा, अमानोनाः प्रतिषेधे, परिदेवनं नाम ||
पुरस्कार: २ परीपहा
TA सातमाह्वयति, जहा जलाश्रयाः होन्ति नगो वेति, तहा चन्दनोसीरारक्षीपवायचः, एवं परिदेवति, न परिदेवमानः अपरिदेवमानः।। ध्ययने
स एवं अपरिदेवमानः सातं 'बेदेज्ज निज्जराही' सिलोगो (८५ सू०१२३) वेदेज इति अनुगतार्थे, सम्यग् वेदेज्जा सि, ॥८॥ालानो तस्स पडिकारं करेज्जा सि, किमर्थ वेदेज्ज-निज्जरं पेहीति, जल्लं धारयतो हि विउला निज्जरा भवति, एवं निज्जरांपेहमाणो,
पेहति अभिलपतीत्यर्थः, 'आयरियं धम्माणुत्तरं धम्मं ज्ञानं पश्यति चेति वाक्यशेषः, अथवा 'विदज्ञाने' वेदेज्जा निज्जरापेही, शुद्धनयान् प्रतीत्योच्यते-वेदेज्ज निज्जरापही, वेदितो जाणतो इत्यर्थः, चरेति धर्म, अथवा जल्लधारणमेव धर्म, तंतु 'जाव शरीरभेदाए, यावत्परिमाणावधारणयोः, भिद्यतीति भेदः, जायते लीयते वा जल्लं 'जल्लो कारण उबट्टे' उद्वत्तनमित्यर्थः, किमंगद पुण सिणाणादिः, पठ्यते च 'जल्लं कारण धारए ' एस दब्बमलो भावमलनिन्जरणत्थं धारिज्जति, न च शक्यते निर्मलं शरीरं । कर्तु, यदि बाह्यवदंतओ, एत्थ दारं 'मलधारणे' ति, तत्थ गाहा 'चंपाए' गाहा (११७-१२३) चंपाए सुणंदो णाम वाणियओ,18 सावओ, आवणाओ चेव जो जं मग्गति साहू तस्स तं देइ ओसहमेसज्जं सत्तुगादीयं च, सव्वमंडिओ सो, तस्सऽण्णता गिम्हेसु | साहूणो जल्लपरिदिद्धंगता आवणं आगता, तेर्सि गंधो जल्लस्स ताण सव्वदब्बाण गंधे भिंदिउं उब्बरति, तेण सुगंधदव्वभाविएण ॥८ ॥ चितितं-सव्वं लट्ठ साहूर्ण, जति णाम जल्लं उपता तो सुंदरं होतं, एवं सो अणालोइयपडिकतो कालगती कोसंबीए नयरीए इन्भ-18|| कुले पुत्तत्ताए आयाओ, णिचित्रकामभागा धर्म सोऊण पव्वतितो, तस्स तं कम्मं उदिणं, दुब्भिगंधो जातो, जतो जतो
RRESERECIRCRECE
दीप अनुक्रम [८५-८६]
[93]