________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:)
अध्ययनं [२], मूलं [१...] / गाथा ||८२-८३/८३-८४||ी नियुक्ति: [११६/११६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
जल्ल
सूत्रांक
परीपहा
[१] गाथा ||८२८३||
श्रीउत्तरा०पलालादि, मुसिरैः,तेविषमसधिमिः तीक्खशिखैश्च होज्जा गातविराहणा, गच्छति गत इति वा गात्रं आविराधितं भवति,विविधराई | चूर्णी कृतं विराइत-पंडरास्तस्य राजयो रूक्षस्योपतिष्ठति, फालिज्जति य दम्भेहि, स्निग्धगात्रस्य हि पंडरा रेखा न भवंति, हिणिल्ल-४
समाणेहि य ण तहा लछिनति, स ताओ लीहाओ ण संलूसेति समहरखेति, ण वा भीतो तेसिं तणेसु ण सुविज्जा || किंच- तेसु ध्ययने
तणक्खएसु गीम्हे सरदि वा 'आतबस्स णिवातेणं' सिलोगो, (सू०८३-१२१) आताप्यते येन स आतपः, निपतनं ॥७९॥ निपातः,निपातो नाम स्वेद एवं विशेषितः,तेन च निपातेन तृणक्षतेषु पुंडरेसु तिउला होइ वेदणा' तुदतीति तिउला वेदना, टू
|यं च सह [मान]माणे सोढो तणफासपरीसहो भवति, नतु भयमानस्य, एवंणच्या ण सेवति तंतुजं एवं-इमं उपदेसं अथवा एवमपि
ज्ञात्वा वेदणोदयामिमं तथावि अक्षरणहाण सेवेज्जा तंतुज्ज, तनोत्यसौ तन्यते वा संतु, तंतुभ्यो जातं तन्तुज, अथवा तन्यत इति | तंत्र-वेमविलेखनछनिकादि तत्र जातं तंत्रज, तनुवखं कंबलो वा, तंण सेर्वति, जिणकप्पिया जे अचेला, 'तणतज्जिता' तमाः । विपमेब दार्जिता-भत्सिता, सा यथा केन सहिता, एत्थ संथारोत्ति दारं, तत्थ गाथा 'सावस्थाएँ कुमारों' गाथा (११६-१२२) 3 सावत्थीए नयरीए जियसत्तुस्स रनो भद्दो नाम कुमारो, सो पब्वइतो, एगल्लविहारी पडिमं ठितो, सो विहरतो वेरज्जे चारिउत्ति-15
काउं गहितो, सो बंधावेऊण खारेण तच्छितो, सो दम्भेहिं वेडिऊण मको, सो दम्भेहिं लोहितसीमलितेहि दक्खचिज्जंतो सम्म #सहति, एवं सहितन्वं, 'तणफासपरीसहोगतो॥इदाणिं जल्लपरीसहो-'किलिन्नगाए मेधावी' सिलोगो (८४ सू० १२२) | अस्त्रातस्य सुक्खेषु तनेसु स्वपतः खेदसंबंधात जल्लेन क्लिन्नः कायो भवति, पठ्यते च- 'किलिट्ठगाते' क्लिष्टो नाम रजोमलपरितापितः स एव किलिङगाए, मेहया धावतीति मेधावी, पतंत्यस्मिन्निति पंकः, पंको नाम स्वेदाबद्धो मलः रजस्तु सर्वशुष्कः,
दीप अनुक्रम [८३-८४]
॥७९॥
*
[92]