________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:)
अध्ययनं [२], मूलं [१...] / गाथा ||८०-८१/८१-८२||ी नियुक्ति: [११५/११५] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक
[१]
तुणस्पर्श परापहा
गाथा ||८०८१||
श्रीउत्तराधम सोऊण पव्वइतो, एगविहारपडिमं पडिवनो, गतो मुग्गसेलपुरं, तस्स सद्धि भगिणी हतसत्तुस्स रण्णो महिला, तस्स
चूों ला साधस्स अंसिया उवलंबंति, सो य तिगिच्छं ण कारवेति सावज्जेति, पच्छा तीसे भगिणीए वेज्जो पुच्छितो, तेण केचिदन्यसंजोगा २ परीपहाध्ययने MEसंजोएऊण सा भणिया-आहारेण से सयं देज्जाहि, तो भिक्खाए समं दिण्णं, ताहे ताओ अंसियाओ पडिबद्धा गंधण चेव,
पच्छा सो चितेइ-मम णिमिचेण राया भगिणी विज्जा य आरंभति, किं मम जीविएण!, भत्तं पच्चक्खामि मुग्गसलसिहरे, तेण ॥७८|| कुमारचे रतिं सियालाण सई सोउं पुच्छिता ओलग्गगा-के एते जेसि सहो सुव्वति, ते भणंति-एते सियाला अडविवासिणो,
तेण भण्णति-एतं मम पंधिऊण आणेह, तेहिं सियालो बंधिऊण आणीतो, सो त हणति, सो हम्मतो खिक्खियति, तत्थ सो रति का विदह, सो सियालो साहम्मतो मओ, अकामनिज्जराए वाणमंतरो जातो, तो वाणमंतरेण सो भत्तपच्चक्खाओ दिट्टो, ओहिणा |आमोतित्ता इमो सोत्ति आगंतूण सपेल्लियं सियालि विउविऊण खिखियंतो खाति, राया तं साधु भत्तपच्चक्खाययतिकाउं रखावेति पुरिसेहि, मा कोइ से उवसम्गं करेस्सइत्ति, जाव ते पुरिसा तं ठाणं एति ताव ताए सियालीए खइओ, जाहे ते पुरिसा
ओस्सरेन्ता होंति ताहे सई करेंती खाइ, जाहे आगता ताहे न दीसह, सोवि उपसग्गं सम्मं सहति समति, एवं अहियासेयब्बो, लरोगपरीसहो सोलसमो समत्तो ॥
इदार्णि तणफासपरीहो-तृणानि स्पृशेतीत्यतो तणफासपरीसहो-'अचेलगस्स' सिलोगो (८२ स. १२१) नास्य पाचेलमस्तीति अचेलः अतस्तस्य अचेलगस्स, लूहस्स' ति रूक्षो बाह्याभ्यन्तरतः, संजतस्य, तपोन्वितः तवस्सी,तवस्सिग्महणं
तपोयुक्तस्य हि रूक्षा तनुर्भवति, तस्य चास्तरणविवर्जितस्य आर्द्रभूम्यादिषु 'तणेसु सुयमाणस्स' तरतीति तृणं, तनु कुशादि, नतु |
GCRE CROR
दीप अनुक्रम [८१-८२]
॥ ७८॥
-
[91]