________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:)
अध्ययनं २], मूलं [...] / गाथा ||७६-७९/७७-८०|| नियुक्ति: [११४/११४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत सूत्रांक
रोग पर्रापहः
[१] गाथा
||७६७९||
श्रीउत्तरा०वाहति, पच्छा सच्चगं उट्ठवेति, सच्चगोवि तहेव तेण पिसारण किच्छप्पाणो कतो, ततीए जामे बलदेवं उद्यवेति,(चउत्थे वासुदेवं |
चूणी उट्ठवेति) वासुदेवो (बलदेवो वासु) देवोऽवि तेण पिसाएण तहेव भण्णति, वासुदेवो भणति-ममं अणिज्जितुं कह सहाए साहिसि', २ परीषहा
जुद्धं लग्गो, जहा जहा जुज्झते पिसाते तहा तहा बासुदेवो आह-अतिवतसंपनो अयं मल्लो इति तुस्सते. तहा तहा पिसाओ परीहिध्ययने र
यति,सो तेण एवं खतितो जेण पितु उवाट्टयाए छूढो, पमाते पस्सते तिमिवि ते भिनजाणुकोप्परे, केणंति पुट्ठा भणंति-पिसाएण, वासु-र ॥७६ ॥ देवो भणति-से एस कोवि पिसायरूवधारी मया पसंतयाए जितो, उवडियाओणीणेऊण दरिसितो, एस अलाभपरीस्सहो गतो,
जेण जेतब्बो एत्थ सुयगमदाहरणं पुरेति, पुराणिवद्धस्स तत्थ गाहापच्छदं 'किसिपारासरदंदो अलाभए होइ आहरणं सा(११४-११८) एगमि गामे पारासरो णाम, ताम्म य अनेवि पारासरा अस्थि, सो पुण किसो तेण किसीपारासरो से णाम, अहवा। किसीए कुसलो तेण किसीपारासरो, सो तंमि गामे आगत्तियं राउलियं चारि वाहावेति, ते य गोणादी दिवसं छातेल्लया भत्तवेलं पडिच्छति, पच्छा ते भत्तेवि आणीते मोएउकामे मणति-एक्के हलयं देह तो पच्छा भुंजहा, तेहिंचि छहिं हलसएहिं वाहिता, वेण तहिं बहुयं अंतराइयं बद्धं, मरिऊणं सो संसारं भमिऊणं अण्णेण सुकयविससेण वासुदेवस्स पुत्तो जातो ढंढो नाम, अरहतो ५ अरिद्रनोमसामीसगासे पव्वइतो, तं अंतराइयं कर्म उदिन, फीताए बारवतीए हिंडतो न लन्भइ कहिंचि, जदावि लब्भति तयावि जं वा तं वा, तेण सामी पुच्छितो, तेहिं कहितं-जहावतं, पच्छा तेण अभिग्गहो गहितो, जहा मे परस्स लाभो न गिहियव्यो, अण्णया वासदेवो पुच्छति तित्थगरं-एतासि अट्ठारसह समणसाहस्सीणं को दुक्करकारओ?, तेहिं भणितं-जहा ढंढो अणगारो, | अलाभकपरीसहो कहितो, सो कहिंी, सामी भणति-णगरिं पविसंतो पिच्छिहिसि, दिट्ठो पविसतेण, हस्थिखंघाउ उत्तरिऊण वंदितो,
RSHIPPEADERRIOR
दीप अनुक्रम [७७-८०]
SCREENERS
[89]