________________
आगम
(४३)
प्रत
सूत्रांक
[3]
गाथा
||७६
७९||
दीप अनुक्रम [७७-८०]
भाग-7 “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:)
अध्ययनं [२], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
मूलं [...] / गाथा ||७६-७९/७७-८०||
निर्युक्ति: [ ११४/११४]
॥ ७५ ॥
(११३।। - ११७) सो सिद्धत्थेण देवेण बोधितो तदा कण्ड्यासुदेवस्त सरीरगं सकारेऊणं कयसामाइओ लिंगं पडिवज्जिउं तुंगीसिहरे तवं तप्पमाणो, माणेण कहं भिच्चाण भिक्खट्टाए अल्लिस्सन्ति तेण कट्टाराईण भिक्खं गिन्हछ, न गामं नयरं वा अडियइ, तेण माहियासिओ जायणापरीस हो, अने भर्गति-बलदेवस्त भिक्खं हिंडतस्स बहुजणो रूपेण उम्मत्तसमो, वा ण किंचि अण्णं जाणति, तच्चिताए अच्छति, तेण सो ण हिंडति, एस जायणापरीसहो । इयाणि अलाभपरिसहो 'परसु घासमेसेज्ज' सिलोगो, ४ (७८.११७) परे णाम असंयता पापकर्माणो, प्रस्यत इति प्रासः आहारोवकरणं च भुज्जत इति भोयणं, परिणिट्ठियं-फासुगीकृतं तं व अप्पणी अट्ठाए, तम्मि सुलद्धे पिण्डे अलद्धे वा अनुगतः तापः अनुतापः अथवा अंतः तप्तं पश्चाद् घटिस्वेति तप्यति अहो मया न लब्ध| मित्यनुतापः स्याद् बुद्धि:- अलब्भे ताव तप्यते, लब्धे कथं तप्यते?, उच्यते, अल्पे वा लम्बे, संजत एव, संजतेन निरुपकारिणा को नाम दद्यात्, तदालंबनं तु 'अज्जेवाहं ण लब्भामि' सिलोगो. (७९.११७) अस्मिन्नहनि अद्यैव किं १, मया न लब्धं, यद्यपि तथावि | लाभः श्वो भविष्यति, परस्वके सिया, अथवा किमभिप्रेतं, गुरो ! यदि मयोद्धाटं न लब्धं स्थाप्यो निर्जरालाभस्तु मया लब्ध एव असणादि परिहरता, 'जो एवं पडिसंविक्खे'य एवं प्रति संप्रतिष्टति रिपोरिवोदीर्ष्णस्य तमलाभकस्स परीसहो तं न तज्जति, | यस्तु दैन्यं गत्वा परिदेवति स तेनालाभकपरीस देणाभिभूयते, लोइयमुदाहरणं-वसुदेवसच्चगदारुगा आसावहिगा अडवीए | निग्गोहपादवस्त्र अधेरर्त्ति वासो गता, जामग्गहणं, दारुगस्स पढमो जामो, कोधो पिसायरूवं काऊण आगतो, दारूगं मणतिआहारपत्थी इहमागतो एते पासुचे भक्खयामि, जुद्धं वा देहि, दारुगेण भणितं चाढं, तेण सह संपलग्गो, दारुगो य तं पिसायं जहा ण सकेति णिद्दणिउं तहां वहा रूसद्द, जहा जहा रूस्सइ तहा तहा सो कोहो वढति, एवं सो दारुगो किच्छपाणो तं जामं णि
श्रीउत्तरा
चूण
२ परीपहा
ध्ययने
[88]
अलाभपरीपहः
।। ७५ ।।