________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:)
अध्ययनं [२], मूलं [१...] / गाथा ||७४-७५/७५-७६|| नियुक्ति: [९११-११३/१११-११३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक [१] गाथा ||७४
७५||
श्रीउत्तरा मुणिसुब्वयसामीसगास गीता, तेण देवेण णगरं दई, सजणवा,अज्जवि डंडगारणं मण्णति,अरण्णास्स य वणक्खा भवति, एत्थ
यांचा चूर्णी शतेहिं साधूहि वधपरीसहो अहियासिओ, एवं सम्म अहियासितवं,ण जहा खदएण णाधियासिय,वपरीसहो गतो।इदाणि जायणा-18|
परीषहः II परीसहो- 'दुक्करं खलु भो निचं'सिलोगो(७६सू.११६)दुकरक्खिं कज्जतित्ति दुकर,खलु विसेसणे,किं विससेति',दुक्खं हि णिरुपकरिणा [d. ध्ययन
सता प्रतिदिवसं हि पिंडार्थे परः प्रणयितुं, भो इत्यामंत्रणे, णिच्चं नियतं कालं, आहारायत्तत्वात् प्राणीना, यावज्जीवमित्यर्थः, नास्य | अगारं विद्यते अनगारः, भिक्खणसीलो भिक्खु, अण्णेवि अणगाराः संति मृगचरोइंडिगाद्याः तद्व्युदासार्थ भिक्षुग्रहणं, तत्रापि च ये || समिक्षवः शाक्कादय:ति)अफासुगाहारत्वात् उदकादिस्वयंग्रहात् द्रव्यभिक्षवः,भावभिक्षुस्तु उद्गमउप्पायणेसणासुद्धं मिक्षणशीलत्वा भिक्षुः। Pा अतस्तस्य भिक्षो। सव्वं से जाइयं होइ'सव्वति-आहारोपकरणसेज्जादि अथवा अस्य बरीरोपकरणत्वात् देतशोधनायपि, अदन| कल्पनीयं, न प्रतिषेधे, अपरिग्रहस्यापि अदत्तादानविरतेच, नास्ति किंचिदयाचितं ।। 'गोयरग्गपविठ्ठस्स' सिलोगो (७७-15
. ११६) गोरिव चरण गोयरो, जह सो वच्छतो सद्दादिविसयसंपउत्ताएवित्थीए अमुच्छिओ, एवं साधूवि गोयरस्स अग्गं का गोयरग्गं, अग्गं पहाणं, जतो एसणाजु, ण जहा चरगादीणं परिक्खे तोसलिणं, आगतो गोयरपविद्स्स पाणी णो सुप्पसारए 131 शपातेति पिपति वा तेणेति पाणी, णो सुप्पसारए जहा मम देहित्ति, अवि य-'धणवइसमोऽपि दो अक्खराई लज्ज भयं च मोत्तूणं ।।
देहित्ति जाव ण भणति पडद मुहे नो परिभवस्स ।। १।। स एवं तेण जायणापरीसहेण तज्जिओ 'सेओ आगारवासेति यति ॥७४॥ तमिति श्रेयः, सेयो आगारवासो, यत्र हि अयाचितमेव उदकादि, यत्र वा वेदादिकर्मभिः स्वयमुपायं मृतवान्धवैश्च पूर्वक मुपनीत साधुजनदीनानाथकृतसंविभागैर्भुज्यते, एवं चिंतए भिक्खू न, एत्थ रामेण उदाहरणं, तत्थ गाहा- 'जायणपरीसई' गाहा
दीप अनुक्रम [७५-७६]
CHECEMES
[87]