________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:)
अध्ययनं [२], मूलं [१...] | गाथा ||७४-७५/७५-७६|| नियुक्ति: [१११-११३/१११-११३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक
यांचा परीषहः
[१] गाथा ||७४
७५||
श्रीउत्तरा (१११ । ११३-११५) सावत्थीनयरीए जियसत्तू राया, धारिणी देवी, तीसे पुत्तो खंदओ नाम कुमारो, तस्स भगिणी
चूणौँ | पुरंदरजसा, कुंभकारे णगरे दंडी णाम राया, तस्स दिवा, तस्स य दंडगिस्स रणो पालगो नाम पुरोहितो, अण्णदा साव२ परीपहा- स्थांए मणिसम्बयसामी तिथंकरो समोसरितो, परिसा निग्गता, खंदओऽवि णिग्गतो, धर्म सुच्चा सावगो जाती, अन्नया |
11 सो पालकमरुओ यत्ताए आगतो सावधि नगरि, अत्याणिमज्झे साधूण अवण वयमाणो खदएण णिप्पिडपसिणवा॥७३॥
गरणो कतो पदोसमावण्णो, तप्पभिई चेव खंदगस्स छिद्दाणि चारगपुरि सेहिं मग्गावेतो विहरति, जाव खंदओ पंचजणसएहिं कुमारोलग्गएहिं सद्धिं मुणिमुब्वयसामिसगासे पन्यतितो, बहुस्सुतो जातो, तहेव सो पंच सताणि सीसत्ताए अणुण्णाताणि,
अण्णया खंदओ सामि पुच्छति-चच्चामि भगिणिसयासं, सामिणा मणियं-उवसग्गो मारणंतिओ, भणति-आराहगा विराहगा वा, लासामिणा भणियं-सम्चे आराधगा तुम मोतुं, सो भणति-लट्ठ जति एतिया आराधगा, गतो कभकारकर्ड, महएण जहिं उज्जाणे
ठितो तहिं आयुहाणि मृणूमिताणि, राया बुग्गाहितो, जहा कुमारो परीसहपराइतो एतेण उवातेण तुमं मारेला रज गिहिहिति, माजइ विपच्चइओ उज्जाणं पलोएहि, आयुधाणि ओलइवाणि दिवाणि, ते बंधिऊण तस्स चे पुरोहितस्स समपिता, तेणं सव्वे 13
पुरिसजतेण पीलिता, तेहि सम्म अहियासियं, तेसिं केवलनाणमुप्पण्णं, सिद्धा य, खंदोऽवि पासए धरिओ लोहितचिरिकाहिं
भरिज्जंतो सव्वपच्छा पीलिओ,णिदाणं काऊण अग्गिकुमारेहिं उववन्नो जीप से रजोहरणं रुधिरलित्तं पुरिसहत्यउत्तिकाउं गिद्धेहिं(गहियं जापुरंदरजसाए पुरतो पाडितं, सावि तदिवस अधिति करेति, जहा-साधण दीसंति.तं पणाए दिई, पच्चभिन्नातो कंबलओ, णिसि-13
ज्जाओ तीए चेव दिनाओ, तीए नायं, जहा ते मारिया, ताए खिसितो राया-पाव! विणडोसि, ताए चिंतिय- पधज्जामि, देवेहि
दीप अनुक्रम [७५-७६]
॥७३॥
HENNA
[86]