________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:)
अध्ययनं [२], मूलं [१...] / गाथा ||७४-७५/७५-७६|| नियुक्ति: [९११-११३/१११-११३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत सूत्रांक
[१] गाथा ||७४७५||
श्रीउत्तरान संजले भिक्खू सिलोगो ( ७४ सू०११४) हन्यते स्म हतः, संजलनं नाम रोपोगमो मानोदयो वा, संजलितलक्षणं " के वध चूर्णों पति रोपादग्निः संधुक्षितवञ्च दीप्यतेऽनेन । तं प्रत्याक्रोशत्याहंति च मन्येत येन स मतः॥१॥"मणंपि न पदोसए, किमु |
परीषहा २ परीपहा
प्रत्याहणण?, अथवा मनःप्रदोषा एव कायेन प्रत्युद्गच्छत्याक्रोशति वा, स्यात्-किमालंबनं कृत्वा न पडिसंज्वलेदिति ?, उच्यते, ध्ययने ।
'तितिक्वं परमं णच्चा' तितिक्खणं सहणमित्यर्थः,परं मानं परमं, नातः परं निर्जराद्वारमस्ति, भिक्खुधम्म विचितए, इमा-12 ॥७२॥ | तो य आलंबणातो सहियवं 'समण संजयं दहूंछु' सिलोगो (७५ सू०११४) समो सव्वत्थ मणो जस्स भवति सद
समणो, सम्म जतो संजतो-हस्तपादातिसंजतो, को णाम दुज्जणो से दोषोपहतात्मानं हन्यात जाहम्ममाणोवि, स एव हत्थ|पायाइसंजओ, ण पच्छा सूरयतीति, दुज्जणा हि पच्छा सूरणभयादेव ण परं वावाययंति, उक्तं हि- " अविनयमनसो हि।
दुर्जनः, क्षमिणि जनेऽप्यधिक हि बर्चते । जनमिह तु समेत्यकर्कशः, परिशुद्धेऽरमनि न प्रवर्तते ॥ १॥ कोऽपीति कधि- | द्वालः, कत्थवित्ति मामे नगरे वा उवस्सए वा, तत्थालंपणं ' अक्कोसहणणमारणधम्मभंसाण बालसुलभाणं । लामं ममति धीरो | जहुत्तराणं अभावमि ॥१॥ अकोसति कोति विद्यते एवं बालेसु, अयं तु लाभो-जे मे ण तालीत, तालेति जे मे ण मारेति,
मारेति जं मे धम्मातो ण भंसद, नित्यत्वात् अमृतत्वाच न शक्नोति जी नाशयितु, एवं 'णस्थि जीवस्स णासे' ति णाऊण Vण ता पेहे असाधुवंति, साधू हि सति सत्तीए न प्रत्युद्गमनायोपीतष्ठीत, असत्तो पुण जो न मणसा संकिलिस्सति, अथवा ॥७२॥ ठाण य पेहे असाधुत्वं' असाधुभावो असाधुता, पठ्यते च 'णस्थि जीवस्स णासोत्ति एवं पीहेज्ज संजए'पीहेज्ज-चिंतेज्जा,एत्थ ४) उदाहरणं वणेत्ति दारं, तत्थ गाहा-'सावत्थी जियसत्तु' गाहा 'मुणिसुब्धयंतेवासी 'गाहा 'पंच सया जतण गाहा
%
%
%
दीप अनुक्रम [७५-७६]
[85]