________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:)
अध्ययनं [२], मूलं [१...] | गाथा ||७२-७३/७३-७४||ी नियुक्ति: [११०/११०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३) उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत सूत्रांक
[१]
गाथा
||७२७३||
श्रीउत्तरा० घरे घेत्तुं गच्छति, मोग्गरपाणी घरए य विभाए बूढा, सा ताए गोट्ठीए छहिं जणेहि दिट्ठा, चिंतीत-एसा अज्जुणगस्स भज्जा Pाश चूर्णी पडिख्या गिण्हा मो . तेहिं सावि गहिया, छवि जणा तस्स जक्खस्स पुरतो भोगे झुंजंति, सो हि मालागारो निच्चकालमेव
परीपहा २ परपहा- अम्गेहिं बरेहिं पुप्फेहि जक्खं अच्चीत, अच्चिउकामो सो ततो आगच्छति, ताए ते भणिता-एसो मालागारो आगच्छति, तुम्भे ध्ययने
मए किं विसज्जेह, तेहि णात-एताए पियं,तेहिं भणियं एतं मालागारं बंधामो, तहिं सो बंदो अवउडएण, जक्खस्स पुरतो ठवे।। ७१॥ ऊग पुरतो चेव से भारियं भुजंति, सावि तस्स भत्तारस मोहुप्पाइयाई इस्थिसहाई करेति, सो मालागारो चिंतेति-एवं अहं
Mजक्खं निरुचकालमेव अग्गेहिं बरेहिं उतुगेहिं पुपफेहिं अच्चमि तहावि अहं एतस्स पुरतो चेव एवं कीरामि, जति एत्थ कोइ जिक्खो होतो तो अहंण कीरितो एवं, सुब्व एतं कट्टु, णस्थि कोई मोग्गरपाणी । ताहे सो जक्खो अणुकंपतो मालागारस्स सरीरमणुपविट्ठो, तडपडस्स बंधाण छित्तूण लोहमयं पलसहस्सनिष्फन मोग्गरं गहाय अण्णाइट्ठो समाणो तत्थ छप्पित्थिसत्तमे
पुरिसे पातेति, एवं दिणे दिणे इस्थिसचमे छ पुरिसे घातेमाणो विहरति, जणवतोवि रायगिहाओ णगराओ ताव ण णिग्ग-II बच्छति जाव न सत्त पातिता । तेणं कालेण तेणं समएणं समणे भगवं महावीरे समोसरति जाव सुदंसणो सेट्टी बंदओ णीति,II लोअज्जुणएण दिट्ठो, सागारपडिम ठितो, ण तरति अतिकमेडं, परिपेरतेहिं भमेत्ता परिसंतो अजुणओ, सुदसणं अणिमिसाए
दिट्ठीए पलोएति, जक्खो य भोग्गरं गहाय पडिगतो, पडिओ अज्जुणगो, उडितो य ते पुच्छति-कहिं गच्छासि , भणति- IM७१॥ HI सामिचंदओ, धर्म सोच्चा पञ्चइतो, रायगिहे य भिक्खं हिंडतो सयणमारगोत्ति कोगेण अक्कुसति णाणापगारेहि,
सो सम्मं सहति खमति, सम्म सहतस्स केवलनाणं उप्पन्नं, एवं अक्कोसपरीसहो गतो। इदाणिं वह परीसहो-'हतोण
दीप अनुक्रम [७३-७४]
[84]