________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:)
अध्ययनं [२], मूलं [...] / गाथा ||७२-७३/७३-७४||ी नियुक्ति: [११०/११०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक
आक्रोश
परीषदा
गाथा
||७२७३||
श्रीउत्तराका सहो गतो। इदाणिं अकोसपरीसहो 'अकोसेज्ज परो भिक्खू सिलोगो (७२सू०१११) आक्रुस्यते यतस्स आक्रोश:-10
चूणा अनिष्टाभिधानं, परे णामाधमो बहिरात्मानं व्यवस्थाप्य भिक्षणशीलो भिक्षुः एतेसिं अकोसंताणं पडिसंजले, प्रति संजलतीति | ध्ययने र ARTHIप्रति संजलेति,समस्तं वा जलति संजलति, इंधणे वा अग्गी, संजलियलक्खणं तु पडिअकोसंति आहणंति चा, जो एवं पडिसज
| लति सो सरिसो होइ बालाणं, जो पटिअकोसेति आहणति वा, अत्रोदाहरण- देवता उवसंता, सा अभिक्षणं वंदिता एति, ॥७॥दा बदद य-ममं कज्जमाणेज्जासि, सो एएण धिज्जातीएण सह असंखडं लग्गो, सो तेण बलवंतेण खामसरीरो पाडितो तालिओ य, |
| रत्ति देवता तं वंदिया आगता, चंदति, खमगो तुसिणीतो अच्छति, सा भणइ-कोइ मम अवराधो ?, सो भणति- तुमे ण किं
तस्स बिज्जातियस्स कतं ?, सा भणति-अहं तत्थ विसेसं चेव ण याणामि-को धिज्जाइओ खमगो वत्ति, दोऽवि तुल्ला तुझे, लासम्म पडिचायणत्ति पडिवन, इत्यतः सरिसो होइ बालाणं, तत्थ ण पडिसंजले, यतवं 'सोच्चाणं फरुसा भासा' सिलोगो भा७३ सू०११२) फरुसा निःस्नेहा अनुपचारा, श्रमणको निल्लज्जा इत्यादि, मणं दारयतीति दारुणा, ग्रसत इति प्राम:-इंद्रिय
ग्रामः तस्य इंद्रिग्रामस्य कंटगा, जहा पंथे गच्छंताणं कंटगा विमाय, तहा सद्दादयोषि इंद्रियग्रामकंटया मोक्षिणां विनायेति, वाणेव कंटकान तुसिणीओ उवेहेज्जा, उपेक्षा नामैतेस्खनादरः, मनःकरण नाम तदुपयोगः, मनसोऽसमाधिरित्यर्थः, एत्थ अज्जुण उदाहरणं, मोग्गरेचि दारं । तत्थ गाहा- 'रायगिह मालगागे गाहा-(११०-११२) रायगिद्दे णगरे अज्जुणओ नाम मालागारो परिवसति, तस्स भज्जा खंदसिरी णामा, तस्स रायगिहस्स नगरस्स बहिया मोग्गरपाणी णाम अज्जुणकस्स कुलदेवतं, तस्स य मालागारस्स आरामपंथे चेव जक्खो, अण्णदा खंदसिरी भत्तं तस्स भत्तारस्सणेतुं गता, अग्गाई पुप्फाई
GAHARASRAERSऊ
दीप अनुक्रम [७३-७४]
॥७०॥
[83]