________________
आगम
(४३)
प्रत
सूत्रांक
[3]
गाथा
॥६६
६७||
दीप
अनुक्रम
[६७-६८ ]
भाग-7 “उत्तराध्ययन" - मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:)
मूलं [१...] / गाथा ||६६-६७/६७-६८||
अध्ययनं [२], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः .
श्रीउत्तरा० चूर्णां
२ परीपहाध्ययने
॥ ६७ ॥
निर्युक्ति: [१०६-१०७/१०६-१०७]
: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
सेन जनपदे वसति, तत्रापि वासो वसन् ' असमानो घरे भिक्खु ' सिलोगो (६०सू० १०७) असमान इति असमादिशनि) कः, असंनिहित इत्यर्थः, यथा असमानिकत्वात् गृहवान्, तस्स बद्धमणी ण वहति, एवं सोऽपि जत्थ वसति तत्थ ण सहितस्स पडियस्स वा उदतं बहर, अहवा असमाण इति नो गृहितुल्यितः, न हि तदुदंतप्रवृत्ता मूर्च्छिताचास्मिन् अथवा असमानः अतुल्यबिहारः, अन्यतीर्थिकः, परिग्रहो नामो उवस्सगस्सेव तदुपकारिणं वा कोपादीनां धनधान्यस्य वा मूर्छा परिग्रह इतिकृत्वा यैः सह वसति तैः ग्राम्यैर्नगरैः प्रातिवेशकैः वा, तेसि 'शेव कुज्जा परिग्गह' ममीकारमित्यर्थः, ग्रामादिष्वपि च वसन् नासने, गृहादीनामारामोद्यानादिषु 'असंसत्तो गिरस्थेहिं' असंसतो असंसक्त इत्यर्थः, गृहे तिष्ठति२, कथंचिन्नाम आसनोषि वसन् तैर्न भावतः संसज्जेत, निकेतं गृहं नास्ति निकेतनमस्येत्यनिकेतः अणिययवासो वा अत्रोदाहरणं सीसे (ण) हिंडगेण, तत्थ गाहा, कोल्लयरे' गाहा ( १०६ – १०७ ) कोयरे वत्थवो संगमथेरो आयरिओ, जंघाबलपरिहिणो, दुम्भिक्खे न हिंडतो, तस्स सीसो आहिंडको दत्तो नाम, जहा पिंडनिज्जुतीए तहा वाच्यं एत्थ य तस्सायरियस्स गववसहिभागिस्स जयणाजुत्तस्स अच्छंतस्सवि एकाई भावचरिया एव, जेण जुट्टा, दत्तस्स पुण दव्बचरिया अविसुद्धा, जेण न जुट्टो, चरियापरीसहो गतो, इदाणिं निसिहियापरीस हो, तप्पडिवक्खेण णिसीहियत्ति वा ठाणंति वा एगहूं, तं तु तस्स साधोः कुत्र स्थाने स्यात्, णिसीहियमित्यर्थः, 'सुसाणे सुन्नगारे वा' सिलोगो ( ६८ सू० १०८ ) सुसाणं सुन्नागारं रुक्खस्स आसनं रुक्खमूले, एतागीअसहायगो रागद्दोसविरहिओ वा, अकुक्कुओं निसीएज्जा, विविधं श्रासनं वित्रासनं । 'तत्थ से अच्छमाणस्स' सिलोगो ( ६० सू० १०९ ) तत्थित्ति तस्मिन् सुसाणादिषु, उपसज्यंत इत्युपसर्गाः, विविधाः समस्ताः प्रत्येकं सोढा, अभिधारणा नाम
[80]
श्री परीषदः
॥ ६७ ॥