________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:)
अध्ययनं [२], मूलं [१...] / गाथा ||६४-६५/६५-६६|| नियुक्ति: [१००-१०५/१००-१०५] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत सूत्रांक
श्रीउत्तरा चूर्णी
[१]
गाथा
॥६६॥
||६४
६५||
सव्वसंगपरिमुक्कस्स, किं च समणतणस्स दुकरी, समणभावं सामण ॥ ' एवमाताय मेधावी' सिलोमो, (६५ सू० १०६ ) एवमनेन प्रकारेण एवमाज्ञाय-एवमुवलम्येत्यर्थः, पठ्यते च-'एचमाधाय मेधावी' एतत्परिज्ञानमादायेति जहा एया लहुस्सिगा |
टपरीपहा इत्यादि, पंकण तुल्या पंकभृता जहा पंके णिमज्जते गच्छंते, एवमेता बालिशाः सक्ताः संसार के णिमज्जंते, 'णो ताहिं विनिहिन्निज्जा चरेज्जत्तगयेसए, पातो नाम तासु अभिस्संगो तबिमिचो वा धम्मपरिच्चागो, चरे इति अनुमतार्थे, आत्मानं | गवेसयतेत्ति अत्तगवेसए, कथं ते आत्मा न संसारायति, कथं वा में चरित्रात्मा तामिन हन्येत इति । अत्रोदाहरणं-'पडिमाए मूलभवो वत्त' गाहा 'उसभरं' पंच गाहाओ (१००। १०४-१०६) भाणियच्याओ, एतं च अक्काणयं, जक्खाए० थूलभद्दो गणियाघरे बुच्छो, सेसा तिन्नि साधू. एगो सप्पवसहीए एगो चग्धवसहीए एगो कूवनडे, जाव कंबलरयणं चंदणियाए इदं, जहा थूलभद्देण अहियासियं तहा अहियासेयवं, ण जहा तेण साहुणा न अधियासियंतहा णाहियासेयव्यति
इस्थिपरीसहो गतो । इदाणिं चरियापरासहो 'एग एच' सिलोगो (६६सू० १०७) एगो णाम रागहोसरहितो, अहवा हा एगो 'जणमझेवि वसंतो' गाहा ( ) एगे पुण पति एग एगो चरे लादे' एगो नाम असहायवान्, एगत्थविहारी, वितियमेकग्रहणं अरागद्वेषवान्, चरेदित्यनुमतार्थे, लाढे इति फासुएण उग्गमादिशुद्धण लाढेति, साधुगुणेहिं वा लाढय इति ज्ञापयतेति, अभिमुखं भूत्वा सोढवान् , न तैरभिभूत इत्यर्थः, कुत्र चरेत्?, किमरण्ये !, नेत्युच्यते-गामे वा नगरे या' असति ॥ बुद्धयादीन ग्राम इति, नात्र करो विद्यते इति नगरं, नयन्तीति निगमास्त एव नैगमाः, नानाकर्मशिल्पजातय इत्यर्थः, ते यत्र । ति तं निगम, राज्ञः धानी राजधानी, स्याद् बुद्धिः-किमरणे न बसतीति?, उच्यते, लोकायचा हि तस्य प्रासुकाहारवृचिः,
SS
Cesc
दीप अनुक्रम [६५-६६]
[79]