________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२], मूलं [१...] / गाथा ||६२-६३/६५-६६|| नियुक्ति: [९८-९९/९८-९९] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत सूत्रांक [१] गाथा
||६२
६३||
RSM-
श्रीउत्तरा तुम कई मोक्खापदं मोचूण संसाराडपिं पविससि , तहाविण संबुज्झति, पुणो एगंमि देवकुले वाणमंतरो अच्छि(च्चिाओ
चूणों हिट्ठाहुत्तो पडति, अहो वाणमंतरो अधण्णो अपुण्णो य जो उपरिहुचो कोच्चिय अतोय हेट्ठाहुत्तो पडिति, तेण देवेण भण्णति- परीपहा २ परीषहा- अहो तुमंपि अहलो जो पराहुत्तो ठवितो अच्चणिज्जे य ठाणे पुणो पुणो उप्पष्वयसि, तेण भण्णा कोऽसि तु, तेण मूबरूवं ध्ययने ४ देसियं, पुथ्वभयो य से कहितो, सो भण्णति-को पच्चओ जहाऽहं देवो आसी, पच्छा सो देवो तं गहाय गतो वेय९ पव्यय
सिद्धाययणकडं च, तत्थ तेण पुर्व चेव संगारो कइल्लओ, जहा जति जहं ग संयुज्झेज्जा तो एयं ममचर्य कुंडलजुयलं सनामंकियं सिद्धाययणपुक्खरणीए दरिसिज्जासि, तेण से तं देसियं, सो त कुंडलं सनामक पेच्छिऊण जातिस्सरो जातो, संयुद्धो पच्वइतो, संजमे य से रती जाता, पुवं अरती आसी, पच्छा रती जाता, अरतिपरीसहो गतो। इदाणं इस्थिपरीसहो, स्यारिकसमुन्था अरतिः, उच्यते, स्त्रीसमुत्था, 'संगी एस मणुस्साणं' सिलोगो (६४ सू०१०३) सज्यते इति संगा, एप इति प्रत्यक्षीकरणे, एप एव सर्वसंगानां संग इति, कश्चासौ', 'जाउ लोगंसि इस्थितो' जा इति भनिर्दिष्टस्य निर्देश, लोगो तिविहो- उद्धलोगो अहोलोगो तिरियलोगो, अस्मिन् लोगे इथिओ तिरिक्खजोगीयो मणुस्सीमो देवीओ, जस्सेया परि-1 ष्णाता नाम लड्डुसियाए "एता हसति च रुदंति च अथेहेतोर्विश्वासयंति च परं न च विश्वसंसि । तस्माचरेण कुलशीलसमन्वितेन, नार्यः स्मशानसुमना इव वर्जनीयाः ।।२।।इति, समुद्रवीचीचपलस्वभावाः, संध्याभ्ररेखा व मुहूर्तरागाः। खियः कृतार्थाः।
पुरुष निरर्थक, निपीडितालक्तवत् त्यति ॥२॥" एवं जाणणपरिणाए परिजाणिऊण चत्ता पाचक्खाणपरिणाए इत्यतो जस्सेता || । परिणासा, उभयथावि परिण्णाता, 'सुकडं' सुक्खं क्रियत इति सुकडं, सुट्ट वा कयं सुकडं, निष्ठार्थग्रहणं परिजाणिऊण
I 4-4-%C-
दीप अनुक्रम [६५-६६]
7
.
-
4
-
[78]