________________
आगम
(४३)
प्रत
सूत्रांक
[3]
गाथा
॥६२
६३||
दीप
अनुक्रम
[६५-६६]
भाग-7 “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:)
निर्युक्ति: [९८-९९/९८-९९]
अध्ययनं [२] मूलं [१...] / गाथा ||६२-६३/६५-६६|| पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४३] मूलसूत्र -[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्रीउत्तरा० २ जातं दाऊण भणति अहं तुम्भ पिउघरे उववज्जिस्सामि, तीसे य डोहलओ अंबरहि भविस्सति, अमुगे य पव्वते मया अंबगो चूर्णी
२ परीपहा
ध्ययने
॥ ६४ ॥
सदापुप्फफलगो कतो, तुमं तीए पुरओ णामं लिहिज्जासि जहा तुम्भं पुत्तो भविस्सति, जह तं मम देसि तो ते आणामि अंबफलाणिति, ततो ममं जातं संतं तहा करेज्जासि जहा धम्मे संबुज्झामित्ति, तेण पडिवण्णे गतो देवो, अण्णया कथवयदिवसेसु चहऊण तीए गन्मे उबवन्नो, अकाले अंबडो हलो जातो, स मृगो णामगं लिहसि, तहेब कहेर, ताए भष्णति दिज्जति, | तेण आणीताणी अंबफलाणि, विणीतो डोहलो, कालेण दारगो जातो, सो तं खुड्डलयं चेव होते साधूण पायसु पाडेति सो धाहाओ करेति ण य वंदति, पच्छा संतपडिततो मूयमो पव्वइओ, सामनं काऊथ देवलोमं गतो, तेण ओही पउचा, जाव णेण सो दिट्ठो, पच्छा णेण तस्स जलोदरं कतं, जेण ण सकेति उडेडं, सब्बवेज्जेहिं पञ्चक्खातो, सो देवो डोम्बरूचं काऊण घोसंतो हिंडति--अहं वेज्जो सव्ववाही समेमि, सो भणति मम पोई सज्जावेहि, (जह समं वयसि ) तेण भणति वच्चामि तणे सज्भवितो, गतो तेण सद्धिं तेण तस्स सत्यगोसगो अलवितो, सो ताए देवमायाएऽतीव भारितो, जाव य पव्वतियगा एगंमि 'पदे से पढति, बेज्जेण सो भण्णति जति पव्वयसि तो तं मुयामि, सो तेण भारेण परिताविज्जंतो चिंतेति वरं मे पव्वाइ, भणति - पव्वयामि, पञ्चइतो, देवे गते णाचिरस्स उप्पव्वइतो, तेण देवेण ओहिणा पेच्छिऊण सो चेव से पुणोऽवि चाहि कओ, तेजेव उवाएण पुणोवि पव्याविओ, एवं एकसिं दो तिन्नि वाराओ पन्वइतो, तझ्यावाराएं गच्छति देवो तेणेव समं, तणभारं गहाय पलियन्तयं गामं पविसति, तेण भण्णति-किं तणभारएण पलितं गामं विससि १, तेण भण्णइ-तुमं कह कोहमाणमाया लोभसंपलितं | गिहवासं पविससि, तहाविण संबुज्झति, पच्छा पुणोऽवि दोषि जणा गच्छंति, णवरं देवो अडवीए उप्पद्देण पद्वितो, तेण भष्णति
[77]
अरवि परीषदः
॥ ६४ ॥