________________
आगम
(४३)
प्रत
सूत्रांक
[3]
गाथा
॥७०
७१||
दीप
अनुक्रम [७१-७२ ]
भाग-7 “उत्तराध्ययन" - मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:)
अध्ययनं [२],
मूलं [१...] / गाथा ||७०-७१/७१-७२||
निर्युक्ति: [१०८-१०९/१०८-१०९]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्रीउतरा० चूर्णे २ परीषदाध्ययने
॥ ६८ ॥
प्रार्थना, अभिमुखं वा धारयतीति अभिधारणा, केचित्तु पठति - 'उवसग्गभयं भवे' स तैः प्रार्थ्यमानो वज्झमाणो वा संकातीतो पण गच्छेज्जा, संका अण्णाणतो देवं पेच्छेज्जा भावसंका सा घेप्पति, ताए संकाए भीतो ण गच्छेज्जा, अत्रासंका, भापनीत्यर्थः भयं, आसंकितं वा भयं, किमत्र भयं स्यात् १, न विभेति भयं तु प्रत्युत्पन्नमेव येनाभिद्रुतः स्यात् पलायति वा विक्रोशति वा, एवं गामेवि हितोत्पत्तौ अणुपविसति, एत्थोदाहरणं— 'अगणि' चि, तत्थ गाहा— 'णिक्खतो गयपुरातो' गाहा ( १०७ - १०९ ) कुरुदत्तवो णाम इन्भपुचो, तदारूवाणं थेराणं अंतीए पव्वतो, सो कथाए एगल्लविहारपडिमं पडिबनो, साएतस्स नगरस्स अदूरसामन्ते पोरसी ओगाढा, तत्थेव पडिमं ठितो चचरे, ततो एकाओ गामाओ गावीओ हिरिज्जतिओ तेणोगासेण णीताओ. कुडिया मग्गमाणा यागता पेक्खता पदेण जाव साधू दिट्टो, तत्थ दुवे पंथा, पच्छा ते ण तेण जाणंति कतरेण पंथेण गीतातो, ते साहू पुच्छंति-कथरेण पहेण गावीतो गीतातो ? सो भगवं न वाहरति, तेहि रुडेहिं ण वाहरतीतिकाऊण तस्स सीसे मट्टियाए पालि बंधिऊण चितआओ अंगारा वेचूण सीसे छूढा गया य, सोऽवि भगवं संमं सहति तेण णिसीहिया परीसहो अहियासिओ, निसीहियापरीसहो गतो. इदाणिं सेज्जापरीस हो 'उच्चावयाहिं' सिलोगो (७० सू० ११०) उच्चा अवचाथ, उर्द्धचिता उच्चा, उपचिता गुणैः उच्चत्तेण वा, अथानेकप्रकारासु उच्चावयासु शेते तस्यामिति शय्या भिक्खु थामनां णातिवेलं विष्णिज्जा, वेला सीमा सेतुर्मर्यादेत्यनर्थान्तरं, अतिवेलं विहण्णेज्जा, विविधं हन्यते विहन्यते, विघातो णाम जेण संजमजीवियाओ हन्यते, उच्चाए अहो इमा शीतला उतुकखमा, अवचाए अहो इमा पावा सेज्जा अऋतुक्खमा एवं पावदिट्टि विणति, पापदृष्टिः, अभियोगमित्र मन्यते, बारसमालंचा जति महो जस्सेसा पवाता वा
[81]
खी
परीषहः
॥ ६८ ॥