________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:)
अध्ययनं [२], मूलं [१...] | गाथा ||६२-६३/६२-६४|| श्री नियुक्ति : [९८-९९/९८-९९] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
अरति
EXPER
सूत्रांक [१] गाथा ||६२६३||
श्रीउत्तरालमा विरतः, रितस्य हि सतः कुतोऽरतिः संयमे स्यात्, आत्मेवात्मानं रक्षतीत्यात्मरक्षितः, किमभिप्रेतं ?, आत्मसमुत्था दोसा
परीपहा या अरतिः, आत्मनि च वैराग्यमस्योत्पन्न, किं वारति प्रयोजयेत्, अरतिः स्यात्कृचरतः तदिदमुच्यते-'धम्मारामे' अत्यर्थ रमति २ परीषहाध्ययने TA तस्मिन् इत्यारामः धर्म एवाराम धर्मारामः, श्रुतभावनादध्ययनादिषु, आरंभ्यत इत्यारंभः, आरंभी नास्तीतिकृत्या, कृत्येष्वारंभवतांना
रतिभवति, 'उपसंते मुणी' उपेत्य शांतः उपशांत:-प्रशांतः, अकषायवानित्यर्थः, अत्रोदाहरणं तापसेन, तस्थ गाहा-|| ॥६२॥ 'अयलपुरे जुवराया' (९८-९९) अयलपुरं णाम अहिट्ठाणं, तत्थ जियसत्तु राया, तस्स पुत्तो जुवराया, सो राहाय
रियाण अंतिए पचहतो, सो य अण्णया विहरतो गतो तगरि णगरिं, तस्स य राहायरियस्स सज्झतेवासी अज्जराहखमणा | DIणाम उओणीए विहरंती, ततो आगता साहुणो तगरं, गता राहस्समीवं, ते पुच्छिता णिरूवसग्गं, ते भणति- रायपुत्तोमा
पुरोहियपुत्तो य बाहेति, तस्स जुवरायापव्वतियगस्स सो रायपुत्तो भचिज्जतो भवति, मा संसारं भमिहितित्ति आपुच्छि
ऊण आयरिए गतो उज्जेणि, भिक्खवेलाए उग्गाहेऊण पद्वितो, आयरिएहिं भणितो-अच्छादि, सो भण्णति-ण अच्छामि, णवरं उदाएह तं पडिणीतं घरं, चल्लगो भणितो-वच्च दाएहि, तेण दाइतं, सो तत्थ गतो, वीसत्थो य पविट्ठो, तत्थ ते दोऽवि अच्छंति,
तेत पेच्छिऊण उद्विता, तेणवि महासद्देण धम्मलाभियं, ते भणंति-अहो लद, पब्वइगो अम्हंतेण(आ) गतो, बंदामत्ति, भणंति ते-1 आयरिया! तुब्भे गायित जाणह, तेण भणियं आम जाणामो, तुम्हे वाएहते आढचा, जाव ण जाणति, तेण भण्णति-IF॥२॥
एरिसगा चेव तुम्भे कोलिया, ण किंचिवि जाणह, ते रुट्ठा उद्धाइया, तेण घेत्तुं तेसिं णिजुद्धं जाणंतएण सब्वे संधी खोहिता, &ा पढम ता पिहियता, ने हम्मंता राहि करेंति, परियणा जाणइ-सो एस पव्वदओ हम्मंतो राडि करेइ, सोऽपि गतो, पच्छा तेहिए
दीप अनुक्रम [६२-६४]
[75]