________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२]
मूलं [१...] / गाथा ||६०-६१/६०-६१|| नियुक्ति: [९४-९७/९४-९७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक
[१] गाथा
TECHES
-4.
||६०
६१||
श्रीउत्तरा
मयापि च नारकतिर्यग्भवभयादेव विद्यमानान्येव स्वयमपोहितानि इत्यतः शीतवातादिभिरभिहन्यमानोऽपि णाणी नो परि- अरति " देवए, परिदेवणं णाम अहं अचेलो सीएण उण्हेण दंसहि वा पीडिज्जामि, जिण्णाणि पोचाणि, अतो अण्णाणि भविस्सति, परीपहः २ परीपहा- एत्य उदाहरणं महल्लेति दारं, सोवि अज्जरक्खिअपिता तस्स पुण आदी 'वीयभयं देवदत्ता' 'दट्ठण चेडिमरणं' 'माया य ध्ययने हसोमा"सीहगिरि महगुत्ते' (९४-९७।९६) चत्तारि गाहाओ जियपडिमाउप्पत्ति कहेऊणं दसपुरुप्पत्ती अज्जरक्खितपव्वज्जा ॥६१॥ हाला दिडिवाताधिगमो जाव अज्जरक्खितेण पिया पवापिओ जाव चोलपट्टगो कओ,तेणं पृथ्वं अचेलगपरीसहो णाधियासिओ, पच्छा । अधियासिओ, अचेलगपरीसहो गतो। इदाणि अरतिपरीसहोगामाणुगामं रीयंतं'सिलोगो(६२सू०९७)असते बुद्धयादीन्
गुणानिति ग्रामः, ग्रामादन्यत् पथि अनुलोमं वा गच्छतो अनुग्रामः, अगा वृक्षाः तैः कृतमगारं नास्य अगारं विद्यत इत्यनगारः तं पुण ला अणगारं अकिंचन नास्य किंचनं सोऽयमकिंचनः निष्कांचनो वास हि सुखेन रीयति अप्रतिबद्धः गृहवानपि, सकिंचन दुःखं रीयति, IG उदाहरणं तच्चनिकेतओ,आयरियं उद्दिस्स पच्छतो गच्छमाणेण नउलओ दिहो, सो तेण गहितो,भयतः आचार्य समेत्य ब्रवीति-बिभेमि पच्छतो, पुरतो गच्छामि, उज्झ भयंतीत्युक्तः, पुरतो भिति. आयरियसमीपत्थो विभेमीत्याह. उज्झ भयामिति पुनरप्युक्तः,१ | तस्य धम्मसंज्ञा सुज्झिता, दूरतोज्झितः, आचार्येणोक्का-किमिदानि न विभोस ?, जं तुरंतो ता गच्छसि, सो मणति-उज्झितं
मे भयं, इत्येवं अकिंचणो महं विहरति । तमेवं परीयंत यदि नाम अरती अणुपविसज्ज, पश्चादि अरतीत्यनु, विभ्रतामिति संजमे || | अरति, तितिक्खे णाम सहमानस्ता परिव्रजेत्, अरतस्य हि नापि धर्मों, नो तद्वंतपि नरः शक्तो व्यवस्थापयितुं धम्मे इति अतो लधम्मचिप्पकारिणी मत्वा ता ' अरर्ति पिट्टतो किच्चा' सिलोगो (६३ सू० ९९) पृष्ठतो नाम दूरतः उज्झिता, विरतवान्
%E51-30491-30
दीप अनुक्रम [६०-६१]
CCCI
174]