________________
आगम
(४३)
प्रत
सूत्रांक
[3]
गाथा
||६०
६१||
दीप अनुक्रम
[६०-६१]
भाग-7 “उत्तराध्ययन”- मूलसूत्र ४ (निर्युक्तिः + चूर्णि:)
मूलं [...] / गाथा ||६०-६१/६०-६१||
निर्युक्तिः [९४-९७/९४-९७]
अध्ययनं [२] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४३] मूलसूत्र -[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्रीउत्तरा०
चूर्णां
२ परीषहा
ध्ययने
॥ ६० ॥
होक्खामित्ति अचेलए, तस्स एवं अधिति भवति-परिजीर्णेषु सत्सु अचेलगो इदाणिं भविस्यामित्ति, यच्च दुःखमचेलकत्वं कथमिदानं शिष्यो इमं दितं अंगीकरेतुं श्रहियासेज्जा, यथा यस्य वित्तं नास्ति स हि न वित्तनिमित्तैरुपद्रवैर्बाध्यते, उक्तं हि'परिग्रहेष्वप्राप्तनष्टेषु कांक्षाशोकैः अपि च-' कतिया वच्चति सत्थो? किं मंड? ' कत्थ केलिया भूमी को कयविषयकालो निव्विसति किं कहिं? केण ॥ १ ॥ अयं चापरो गुणः स्वयमेवाचेलत्वे प्रत्यागते ' अथवा सचेलगो सोमि त्ति, तस्य हि अचेलकत्वे सति न कदाचित् अप्युपपद्यते-अहं वस्त्रवान् शोभामीति, अन्यानि वा शोभनतराणि वस्त्राणि मृगयिष्ये यैः शोभिष्ये, इत्येवमसौ भिक्षुर्न चिंतयति, उक्तं च-पंचहि ठाणेहिं समं पुरिमपच्छिमाणं अरिहंताणं भगवंताणं अचेलगे पत्थे भवति, तं० अप्पा पडिलेहा १ विसासिए रूपरतवे अणुमये ३लाघवे पसत्थे४विपुले इंदियणिग्गहे५ ' अतिप्रसक्तार्थनिवृत्तये व्यपदेश्यमाने मा भूदपर्याप्तोऽपि अचेलकत्वं करिष्यतीत्यर्थः ॥ 'एगता अचेलगे भवति' सिलोगो ( ६१ सू० ९२) एगता नाम जदा जिणकप्पं पडिवज्जति, जहवा दिवा अचेलगा भवति, ग्रीष्मे वा, वासासुवि वासे अपडिते ण पाउणति, एवमेव एगता अचेलगो भवति, ' सचेले यावि एगता' तंजहा- सिसिररातीए बरिसारचे वासावासे पडते भिक्खं हिंडते, पठ्यते च अचेलओ सयं होइ अचेलओ स्वयमेव, नाभियोगत इत्यर्थः, अहवा यदाऽस्य चीराण्युत्पद्यते तदा सचेलको जीर्णे श्रलभ्यमाने वा अचेलकः, सर्वथाप्यचेलकत्वमेव स्यात्, कमालंबनं कृत्वाऽचेलकत्वेन सहितः १, उच्यते ' एवं धम्महितं णचा, 'णाणी णो परिदेवए' एतदिति यदुपदिष्टं धर्मस्य हिताय, न धर्मापरोधायेत्यर्थः, धम्मो वग्गहकारं णाऊणं, पाणी णो परिदेवए, पाणिग्गहणं विदितपरापरत्वान्न लज्जते, प्रायस्तिर्यञ्चो नग्मा, नारकास्तु नमा एव न हि ते लज्जते, न चैवं (पां) शीतवातपरित्राणानि संति वासांसि
[73]
अचेलकपरीषहः
॥ ६० ॥