________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:)
अध्ययनं २], मूलं [१...] / गाथा ||५८-५९/५८-५९|| नियुक्ति: [९३/९३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक [१]
गाथा
||५८
५९||
ला श्रीउत्तरा०व्यवहिताभिधानमेतत् , महान्तं मुनतीति महामुनिः, 'नागो संगामसीसे वा' नास्य किंचिदगम्यं नागः, समं ग्रात इति दशमशक
चूर्णी संग्रामः, शीर्यत इति शिरः श्रिताः तस्मिन् इति प्राणा वा शिरः, शयत्यसौ युद्ध मुंचति वा तमिति शूरः, यथाऽसी नागः सौर २ परीपहा- शरैरभिहन्यमानः शूरो वा योधः परानभिति, परे नाम शत्रवः, एवमसामपि दंशमशः तुद्यमानोऽपि मोहशत्रु विजिगीषुः ध्ययने
तान्न गणयति. अन्येऽपि युकामत्कुणादयोऽवगृह्यन्ते, स तेस्तुद्यमानोऽपि न संतसे ण वारेज्जा' सिलोगो (५९ सू०९) ॥५९॥
संत्रसति अंगानि कंपयति विक्षिपति वा, न चैव हस्तवखशाखाधूमादिभिस्ताभियारणोपायैयारयति, न चैपामसंशित्वात् आहारकांक्षिणां, मुंजमानानां मच्छरीरं साहारणं, यदि भक्षयन्ति किं ममात्र प्रद्वेषोत्पाते?,ण 'मणंपि ण पदोसए' अपि पादार्थादिषु,
किमुपायेन वा निवारणमभिधाते, 'उहण हणे पाणे' उहा णाम उपेक्षा, न वारयति खाद्यमानं शरीरं, हणे पाणे 'हना लिहिंसागत्योः प्राणा अस्य संतीति प्राणी, अतस्तेन प्राणे न हिंसेत इत्यर्थः, ते हि केवलमेव मांसशोणीतं भुजते, न मामात्म
द्रव्यं वा, अत्रोदाहरणं पथेचि, अत्रोदाहरणगाहा-'चंपाए सुमिणभद्दा' गाहा (९३-९२) चंपाए नयरीए जियसत्तुस्स कारनो पुत्तो सुमणभद्दो जुवराया, धम्मायरियस्स अंतीए धम्म सोऊण निविभकामभोगो पब्बइतो, तहच्चेव एगलविहारपडिम Gपडिवनो, पच्छा हेवाभूमीए विहरंतो सरयकाले अडवीए पडिमागतो, रति मसएहि खञ्जति, सो ते ण पमअति, संमं सहति, रति
पियमाणितो कालगतो, एवं अहियासेतव्वं, दसमसगपरीसहो गतो । इदाणिं अचेलगपरीसहोऽवीय इति, अचेलं-अचेलगत्तं परीसहतीति अचेलगपरीसहो, तस्य हि स्वयमेव अचेलगत्वमभ्युपगम्य नैवमुपपद्यते-' परिजुम्नेहि वत्थेहिं ' सिलोगो (६०सू ९२) वख इति वस्त्रं परि सर्वतोभावे सर्वतो जीर्णानि परिजीर्णानि, परिभुज्यमानानि परिजुम्माणि से बस्थाणि, अतो तेहिं परिजुन्नेहि,
दीप अनुक्रम [५८-५९]
HORSCle
[72]