________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:)
अध्ययनं २], मूलं [१...] / गाथा ||५५-५७/५५-५७|| नियुक्ति: [९१/९१] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक [१] गाथा ||५५
॥५७॥
५७||
श्रीउत्तरा कयाति एगल्लविहारपडिम पडिवना, ते समावनीए विहरता पुणोवि रायगिह नगरं संपत्ता. हेमंतो बढ़त, ते य भिक्खं काउं। चूणों ततियाते पोरिसीए (निग्गता) तेसि वेभारगिरितेण गंतव्वं, तत्थ पढमस्स गिरिगुहाबारे चरिमा पोरिसी ओगाढा, सो तत्थेवर
नवा परीपहः परीपहान ठितो, नितियस्स उज्जाणे, ततीयस्स उज्जाणसमीचे, चउत्थस्सणगरम्भासे चेव, तत्थ जो गिरिगुहब्भासे चेव तस्स निरायं सीयं, IA ध्ययन
जो सम्म सहतो खमंतो य पढमजामे चेव कालगतो, एवं जो णगरसमीवे सो चउत्थे जामे कालगतो, तेसिं जो पगर-15
भासे तस्स णगरुम्हाए ण तहा सीतं, तेण पच्छा पच्छा कालगता, ते संमं कालगता, एवं संमं अहियासेयव्यं जहा तेहिं चउहि | अहियासियं, सीयपरीसहो गतो ।। सीयपडिपक्खे उण्इं, तदेव उच्यते-'उसिणपरितावेण' सिलोगो (५६ सू०८९) उपती-IN | त्युप्णं समयकृता वा उसिणमिति (संज्ञा), उष्णाभिधानमेव, सर्वतः तापः परितापः, बाह्याभ्यंतर इत्यर्थः, ' उवीर तावेइ रवी
रविकरपरिताविता दहइ भूमी । सव्वादो परिदाहो दसमलपरिगतगा तस्स ॥१॥ तृष्णया च सवंगितो दाहो परि-18| | दाहो, तर्जितो भत्सितः, स्यात-उष्णं कस्मिन् काले भवतीत्युच्यते---घिंख परितावेणं' असत इति ग्रीष्मः घिसुपा देशतः |
समयतो वा स्यात, किमत्रापि, उक्तं येन ग्रीष्मे विशिष्यते ?. उच्यते, शरदिव तस्मिन् ग्रीष्मे शरदिवा उष्णपरितापितः दू'सातं णो परिदेवए' सम्वेज्ज सातमिति सात, परिदेवनं क्रन्दनं स्थानं आह्वानमित्यर्थः, कथं मे सातं स्यात्, शीतसुखमित्यर्थः | | शीतलो वा कालः स्यादिति । 'उपहाभि' सिलोगो (५७ सू०९०) दहति तेनेत्युणं तेण उहाभितप्तन, मेहया धावतीति | मेधावी, स्नायते येन सोनिकं स्नान, अभिमुखं प्रार्थयेत कृ(भाशं वा अर्थयति, देशस्नानमपि प्रासुकेनांभसा, 'गार्य नो परि। सिंचेज्जा' सर्वतः सिंचति, गो व बीएज्जा इस्तवखपात्रादिभिर्ण वीएज्जा य अप्पगं, जहा केण अहियासिय, तत्थ सिलाह-है।
दीप अनुक्रम [५५-५७]
[70]