________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:)
अध्ययनं २], मूलं [१...] | गाथा ||५५-५७/५५-५७|| नियुक्ति: [९१/९१] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत सूत्रांक
[१] गाथा
% ERS
||५१
५२||
श्रीउत्तराना एवं अहियासतवं, पिवासापरीसहो गतो॥ इदाणि सीयपरीसहो 'चरंतं विरयं गृहं सिलोगो ५६सू०८८) गामाणुगामंशात
परीषहः २ परीपहा
धर्म वा चरंत, विरतं अग्गिसमारंभातो गृहारंभतो वा, बाह्याभ्यंतरस्नेहपरिहारा, स्निग्धाहारस्य हि अभ्यंगितस्य वा नातिबीतं द्र TAIभवति, (अणेरिस) अनातीतं शीतं स्पृशति-अभिद्रवति एगता-सिसिरे, अहबा एगता रात्री, यद्यप्यहनि सीतेण परिताविज्जतो:ध्ययने ।
मावि, णातिवेलं विहन्नेज्जा, न प्रतिषेधे, वेला सीमा मर्यादा सेतुरित्यनर्थातरं, तामतीत्य बेला विहन्येत-विविधैः प्रकारैः हन्येत, ॥५६॥ ययपि शरीरतो विहन्येत अप्रावृतत्वात तहावि ण विष्णज कंपनधूपनादिभिः, पासयति पातयति वा पापं, दर्शनं दृष्टिः,पापे यस्य ।
दृष्टिः स पापदिट्ठी, योऽभियोगं मन्यते, अविदितपरमार्थत्वात् सः, न पापरष्टिः, संसारसद्भावदर्शनात् न शीतादुद्विजते,इदं हि शीत सकामस्य सहनीयं, (अकामेन) नरकेष्वपि, काश्यपेनोच्यते चान्यथा'णातिवेलं मुणी गच्छे, सोचाणं जिणसासणं' जिनानां शासनं जिनशासनं तत् जिनशासनं श्रुत्वा, तब हि विचित्रसंसारस्वभावं नरकेषु अतिशीतवेदना, तथा तियक्ष्यपि निष्परित्राणेन | शतान्यनुभूतानि, नो चैवं कदाचिदपि चिंतयति-'ण मे ति णिवारणं अत्थि' सिलोगो ५५सू०८८) वियते येन तद्वारणं नियतं || निवितं निपुणं वा वारणं निवारणं प्रावरणमित्यर्थः कंबलालिया, छवित्राणाय भविष्यति ततोऽपदिय(श्य)ते-छविखाणं न विद्यते | छ्यति छियते वा मछबि त्वगित्यर्थः, असौ हि शीतोष्णादीनां ग्राहिकेतिकृत्वान शीतत्राणाय,तदेवमत्राणः अशरणश्च शीतवातानुगतः अहं तु अग्गि सेवामि, अहं तु अनुमतार्थे संप्रेषणे वा, किमिदानी करिष्यामि अत्राणो अशरणव ' तदिदानिमग्गि सेवामि, I|॥५६॥ |इति भिक्खू ण चिंतए, अत्रोदाहरणं, लेणंदि दारं, तत्थ गाहा 'रायगिहमि वयंसा' गाहा (९१-८९) रायगिहे नगरे चत्वारि वयंसा वाणियगा सहबडितया, ते भदपाहुस्स अंतिए धर्म सोच्चा पब्वइया, ते सुत्तं बहुं अहेज्जित्ता अण्णया
दीप अनुक्रम [५३-५४]
[69]