________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:)
अध्ययनं २], मूलं [१...] | गाथा ||५१-५२/५३-५४|| नियुक्ति: [९०/९०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत सूत्रांक
[१] गाथा
||५१
श्रीउत्तरा० सुष्टु पिवासा सुपिवासा यद्यपि जाताऽस्य, तेन तु छिमायातेसु पंथेसु सृष्णया परिणुप्यते -मुखं, तथाप्यसौ परिसक्नदो दणिो| चूणौँ र शुष्क(ष्य)ते स्म शुष्कः सर्वतः शुष्कमुखः परिशुष्कमुखः, बहिरंतश्चेति, दीयते दीनमानं चा दीनं, न वा तणां तित्तिधन , सहमान
परीषहः २ परीषहा- इत्यर्थः, सर्वतो बजते परिबजते, ग्रामे नगरे पथि वा सर्वत्र सर्वतः । जहा केण अहियासितो, तत्र नदी इति दारं, उदाहरणध्ययन 'उज्जेणी धणमित्तो गाहा (९०-८१), एत्थ उदाहरणं किंचि पडिक्खेण किंचि अणुलोमेण, उज्जेणी नगरी, तरथ घणमितो दणाम वाणियगो, तस्स पुत्तो सम्मधम्मो(धणसम्मो)णामदारओ, सो धणमेतो तेण पुत्तेण(सम)पव्यइतो, अश्मया ते साहु मन्मण्ड
वेलाए एलकच्छपहे पट्टिता, सोऽवि खुडतो तण्हाइतो मम्गतो जाते, सोवि से खततो सिणेहाणुरागेण पच्छतो एइ. साहणोऽवि | पुरतो वच्चंति, अंतरावि नदी समावडिया, पच्छा तेण बुच्चति-एहि पुत्त ! इमं पाणियं पियाहि, सोऽबि खंतो नदि उत्तिष्णो, चिंतेइ य-मणागं ओसरामि जावेस खुडओ पाणियं पियइ, मा मम संकाए न पाहिति, एगते पडिच्छद जाव खुडओ पचे णदी, ण पिबतित्ति, केई भणंति-अंजलीए उक्खित्ताए अह से चिंता जाता-पियामिति, पच्छा चितेति-कहमई एते हालाहले जीचे
पिविस्स?, ण पीयं, आसाए छिनाए कालगओ, देवेसु उववन्नो, ओही पउत्ता, जाव खुड्गसरीरं पासति, तहि अणुपविट्ठो, खंत 15 हालयति, खंतो एतीति पत्थितो, पच्छा तेसिं तेण देवेण साधूर्ण तिसिताणं गोउलाणि बिउब्धियाण, साधूवि तासु बदियाई
सु तकादीणि गेण्हंति, एवं वइयापरंपरएण जाव जणवयं संपचा, पच्छिल्लाए बइयाए तेण देवेण वेंटिता पम्हुसाविया जाणणा. माणिमित्रं, एगो साधू णियत्तो, पेच्छति बेढिय, पत्थि वइया, पच्छा तेण णायं सादेवत्ति, पच्छा तेण देवेण बंदिया साहुणो, न खंतो,
तं च सर्व परिकहेति, भणति-तेण अहं परिचत्तो. तुम एतं पाणियं पिबाहिनि, जद मे तं पीतं होतं तो संसार भर्मतो, पडिगतो,
५२||
BASSESASAES
HERSONAL
दीप अनुक्रम [५३-५४]
[68]