________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२], मूलं [१...] / गाथा ||५१-५२/५३-५४|| नियुक्ति: [९०1८७-८९] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक
गाथा
||५१५२||
श्रीउत्तरासोऽवि थेरो वेयणत्तो तद्दिवसं चेत्र कालगतो, खुडगो न चेव जाणति जहा कालगतो, सो देवलोएसु उववण्णो, पच्छा तेण ओही |
| पिपासा चूणा IIपउत्ता, कि मया दत्तं भुत्तं वा जाव तं सरीरगं पेच्छइ, तं खुड़गं च, सो तस्स खुडगस्स अणुकंपाए त चेव सरीरगं अशुपवि
परीपहः २ परीषहाध्ययने Halk| सेत्ता खडगेण सद्धिं उल्लवंतो अच्छति, तेण मणितो-बच्च पुत! भिक्खाए, सो भणति-कहित, तेण भण्णति एते धवणणिग्गो
हादी पायवा, एतेसु तनिवासी पागवंतो जे तव भिक्खं दाहंति, तहति माणितुं गतो, धम्मलाभेति रुक्खहेहेसु, ततो सालं॥५४॥ कारो हत्थो निग्गच्छिउं भिक्खं देति, एवं दिवसे दिवसे भिक्खं गिण्डतो अच्छति, जाव ते साधुणो तमि देसे दुन्भिरखे जाते |
पुणोवि उज्जेणिगं देस आगच्छंता तेणेव मग्गेण आगता बितिए संवच्छरे, जाव गता तं पदेस, खड़गं पेच्छति परिसस्स अंते, Bा पुच्छितो भणति-खंतोऽपि अच्छति, गता जाव सुकं सरीरगं पेच्छंति, तेहिं णायंदेवेण होइऊण अणुकंपा कएल्लिया होहिचि, दाखंतेण अहियासितो परीसहो, म खुड़एण, अहवा खुइएणवि अधियासितो, ण तस्स एवं भावो भवति जहाहं न लभेस्सामि
भिक्खं तओ फलाई गिहिस्सं, पच्छा सो खुडगो साधूहि नीतो । दिगिच्छापरीसहो गतो। इवाणि पिवासापरीसहो,* का'ततो पुट्टो पिवासाए' सिलोगो (५१ सू०८६) ततो छुधापरीसहातो, अहवा भुत्तस्स संभवति पातुमिच्छा पिपा-14 लासा ताए स्पृष्टः, परिगत इत्यर्थः, दुगुंछनीति दोगुंछी, अस्संजमं दुगुंछती, लद्धो संजमो जेण स भवति लद्धसंजमः, पठ्यते च। PI'लज्जसंजते ' लजा एव संजमो, लजाते वा असंजमं काउं, तया लजया संजमतीत्यर्थः, 'सीतोदगं न सेवेज्जा' सीवोदगं| ॥५४॥ BI नाम अफासुगं, सेयणापाणाधोयणाभिसेयणादि, विगतजीवं, 'विगतजीवपि एसणीयं चरेदिति ॥ अवस्था गृपते 'जिन्नावातेस लापंथेसु' सिलोगो (५२ सू०८६) आपनत्यनेनेत्यापात: तेसु छिमावातसु, निरंतराध्यानेचिल्यर्थः, अत्यर्थ तरतीस्यातुरः,
%91355
दीप अनुक्रम [५३-५४]
... अत्र मूल संपादने सूत्र-क्रमांकने किञ्चित् स्खलना दृश्यते, सूत्रांक-५१ द्विवारान् अलिखित
[67]