________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२], मूलं [१...] / गाथा ||४९-५१/५०-५२|| नियुक्ति : [८५....८६...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
TAL
प्रत सूत्रांक
[१] गाथा ॥४९५१||
हा श्रीउत्तरापिए ण पयावए पयंत णाणुमोदए, तहेव फासुगं वाण किणे ण किणावए किणतं णाणुमोदए, एवं एसणिज्ज अंजमाणेण खुहा-13 क्षुधा चूणों परीसहो अहियासितो भवति, यद्यपि तेन क्षुत्परीसहेण सम्यग सहमानेन सरीरदौर्बल्यात 'कालीपव्वंगसंकासे' सिलोगो 151
परीषहः २ परीपहा (५१ सू०८४) काली नाम तृणबिसेसो, केइ काकजंघा भणति, तीसे पासतो पञ्चाणि तुल्लाणि तणूणि, कालीतृणपर्वणः ध्ययने
पर्चभिरंगानि संकाशानि यस्य स भवति कालीतृणपर्वागसंकाशः, तानि हि कालीपर्वाणि संधिसु धुराणि मध्ये कृशानि, एवमसा-3 लावपि भिक्षुः छुहाए जानुकोप्परसंधिषु धूरो भवति, जंघोरुकालायिकबाहुसु कृशः, धम्यतः इति धमन्यः धमनिभिः संततः
| सर्वतस्ततः । अस्यामप्यवस्थायां यदाहारयति तदाह-मायण्णे असणपाणस्स' मीयत इति मात्रा तां जानातीति मात्रा, यया | मा देहधारणं भवति, दीयते इति दीनः, दुर्भिक्षोपहतद्रमकवदनाथः, पिंडमलभमानो न दीनमणा भवे, एतेसि बावीसाए परीसहाणं |
इमा उदाहरणगाहा- तंजहा- 'कुमारए णदी लेणे' सिलोगो ( ८७.८६) 'वणे' गाहा (८८-८६ ) तत्थ दिगिछापरीसहे कुमारण उदाहरणं, तत्थ गाहा-'उज्जणि हस्थिमित्तो' गाहा (८९८५) तेणं कालेण तेणं समएणं उज्जेणीए नयरीए 14
हस्थिमेतो नाम गाहायती, सो मतभज्जिते, तस्स पुत्तो हथिभूती नाम दारगो, सो तं गहाय पन्वतितो, ते अनया कयायि छाउजणीतो भोतकडं पत्थिता, अडविमझे सो खंतो पाए खयकाए विद्धो, सो असमत्थो जातो, तेण साहूणो वृत्ता-बच्चह, 15
तुम्भेऽवि ताव णित्थरह कतारं, अहं महया दुक्खेण अभिभूतो, जति ममं तुम्भे वहद्द तो भज्जिहिह, अहं भत्तं पच्चक्खामि, 1५३॥ निबंधेण ठितो एगपासे गिरिकंदराते भत्तं पच्चक्खाउं, साधु पद्विता, सो खुट्टओ भणति-अहपि अच्छामि, सो तेहिं चला णीओ,131 जाहे दूरं गतो वाहे वीसंमेऊण पच्चइए णियनो, आगतो खंतगस्स सगासं, खंतएण भणितो-तुमं कीस आगतो, इदं मरिहिसि,दि
दीप अनुक्रम [५०-५२]
[66]