________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२], मूलं [१/४९] / गाथा ||४९-५१/५०-५२|| नियुक्ति : [८५....८६...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
%
सूत्रांक [१] गाथा ॥४९५१||
श्रीउत्रा०जिच्चा' ते जिणित्ता, कथं ?, 'अभिभूय' ति पराजिणिचा अभिमुखी भूत्वा, अभिभूय इत्यर्थः, चरणं चर्या भिक्षोश्वर्या | क्षुधा
चूणो भिक्षचर्या तया भिक्षचर्यया, समंताद बजतो परिव्रजतो. विविधैः प्रकारैईन्यते विनिहन्यते, अमानोनाः प्रतिषेधे, णो विहन्यते, हा परीषहः २ परीषहाध्ययने '11गतो उद्देसो । इदाणिं पुच्छा, 'कतरे ते बावीसं परीसहा जाव णो विणिहपणेजा ' पुछा गता, इदाणि णिहेसो
इमे खल ते पावसं जाव णो चिहणज्जा, तं-दिगिंछापरीसहो जाब ईसणपरीसहत्ति ति 'परीसहाणं पविभत्ती। ॥५२॥ (४९.८३) विभजनं विभक्तिः प्रकर्षेण विभक्तिः प्रविभक्तिः कासवेण प्रवेदिता एवं भणितं तं ते(भे) उदाहरिस्सामि, व्याख्या-ला
स्यामीत्यर्थः, तत्र तावत् क्षुधापरीसहजयोपायः 'दिगिंछापरिगते देहे ' सिलोगो (५० सू० ८३ ) दिगिंछा णाम | देसीतो खुहाअभिहाणं, परि समंतात्तापः परितापः, दिगिंछया परितापो, तेण हि दिगिच्छापरितापेन तपस्सी भिक्खू थामवं, दतपस्विग्रहणं आहारायत्तत्वात् प्राणिनां, सर्वतपसां हि अनशनमेव सुदुष्करं तपः, आह हि-'क्षुधासमा नास्ति शरीरवेदनार
| इति वचनात् , आदिकरणमपि चास्य परीषहस्यायमेव हि सर्वपरीपहाणामादितो भवति, कथं , आहारपज्जची पढम होइ, 15 उक्तञ्च-"माउउयं पितुसुकं तपतमाए आहारमाहारेत्ता गम्भत्ताए बकमह" ति, भिक्खुरिति भिक्षुनिर्देशः,थामवं नाम | दिप्राणवान्, सति थामे जोगसमत्थो खुधं अहियासेज्जासि, जतिवि ण सकेसि छुहं सहेउं तहावि फासुएसणिज्ज अंतपडिप्पंतो।
(झिएहिं आ) हारेहिं चउत्थादीहिं तवस्सी अत्थामो छुहापरिगतो होति, पच्छा छुहापरिगतेण भिक्खुणा गवेसितव्या णव | कोडीपरिसुद्धा, ण छिंदावए ण पए ण पयावए ण किणे ण किणावए, एता णव कोडी पुइताओ, छिन्नति पाहणंति वा एगटुं, तेण
॥५२॥ लोण हणावए हणतं णाणुमोदए अग्गि, तहेव मूलपलंचादि ण छिंदे ण छिंदावए छिंदतमवि णाणुमोदए, पुवच्छिदियमपि ण |
।
-
%
दीप अनुक्रम [५०-५२]
%
[65]