________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२], मूलं [१/४९] | गाथा ||४८.../४८...|| नियुक्ति: [६५-८५/६५-८६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत सूत्रांक -
गाथा
..
||४८...||
-१०
श्रीउत्तरा इदाणिं तेरसमंदारं सुत्तफासेत्ति, तं च सुर्च उच्चारेऊण भणति तं च इमं सुतं मे आउसंतेण भगवताएवमक्वातं'श्रुतं मया आयुचूणौँ पाप्मन्! अजजा,सुहम्मो अञ्जजंचुणामं आमंतित्ता एवं भणति,एवं मया श्रुतं भगवता आयुष्मता एवमक्खायं,अथवा आयुषि सति जीवता,
परीषहाः २ परीपहा अथवा पादसमीचे अधिवसता, अथवा गुरुपादानामुपवसता, श्रुतमेतं, न स्वच्छंदविकल्पत उच्यते, गुरुपारम्पयागतमेतत्,
सूत्र च ध्ययने
भगवता इति, भगो जस्स अत्थि भगवान्, अत्थजसधम्मलच्छीरूवसत्तविभवाण छण्ड एतेसि भग इति णाम, जस्स सति सो ॥५ ॥
भण्णति भगवं तेण भगवया, 'एवमक्खायं ' एवंशब्दो प्रकाराभिधायी, एतेन प्रकारेण योऽयं भणिहिति तं हिदये काऊण। भष्णति एवमक्खातं, अक्खातं कहितं, 'इह खलु' इह आरुहे सासणे, खलुसद्दो बिसेसणे, अन्नेवि तित्थयरा भगवंतो समाणविष्णाणाति तेहिवि एमेव, 'बावीसं परीसहा' चावीस इति संख्यापरि सर्वतोभावे, मार्गाच्यवनार्थ निर्जराथं च परिषोढच्या
परीसहाः, 'समणेणं भगवता महावीरेण' सममाणा समणा, भगवता इति भणितं, पहाणो वारो महावीरो, एवमक्खात* मिति भाणितेऽवि पुणो विसेसिज्जति-समणेणं भगवता समणभावो केवलिता य दरिसिज्जितिति, णामठवणदव्वसमण-17
बिसेसणत्थं वा, एवं भावसमणेण एव भगवता महावीरेण, 'कासवेण' काशं उच्छं तस्य विकारः कास्यः रसः स यस्य पान १ लास काश्यपः-उसमसामी तस्स जोगा जे जाता ते कासवा तेण, बद्धमाणो सामी कासबो तेण कासवेण, 'पवेदिता' विद् ज्ञाने
साधु वेदिता पवेदिता, साध वर्णिता, 'जे भिक्ख'जे इति अणिहिवस्स णिसे, भिक्खणसीलो भिक्खू, अहवा खुध-कम्मं तं ॥५॥ भिंदतिति भिक्खू 'सोच्चा णच्च ' क्रमदर्शनं, पूर्व श्रूयते पश्चाद् ज्ञायते, अनुक्तमपि चेतद् ज्ञायते, पूर्वमधीयते पश्चात् श्रयत18 ज्ञायते वा, श्रूयते अर्थतः बायते च, अथवा कश्चित् न तावदधीते उपदेशेन श्रुत्वा जानीते तेन समस्तः क्रम उपदिश्यते,
दीप अनुक्रम [४८...]
SAGAR
[64]