________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:)
अध्य यनं [२], मूलं H I गाथा ||४८.../४८...|| श्री नियुक्ति: [६५-८५/६५-८५] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक
नया
H
गाथा
||४८...||
श्रीउत्तरागाहा (७०-७४ ) तत्थ गमनयस्स तिण्हंपि परीसहो भवति, तंजहा-संजतस्सवि असंजतस्सवि संजताससंजतस्सवि, एवं जाना
परीपहे | उज्जुसुतस्स, तिण्हं सद्दणयाणं संजतस्सेब एगस्स परीसहो भवति, तंजहा-संजतस्स-विरयस्स, ण सेसाणं, कस्सत्तिगतं, इदार्णिका २ परीषहा
कमसु. बदबत्ति दारं,कयरेण दवेण परीसहा उदेज्जति', किं जीवदब्वेण १ जीवदब्बेहिं २ अजीवदग्वेण ३ अजीबदम्बेहि ४ उदाहु जीवदव्वेण ध्ययने
अवतार 1) अजीवदव्वेण५य तहा जीवदव्येण वा अजीबदवेहि वादउदाहु जीवदव्वेहि अजीबदब्वेण यउदाहु जीवदन्येहि य अजीवदव्येहि या ॥४८॥ एते पुच्छा अट्ठभंगा भणिता, तत्थ णेगमणयो भण्णति-अट्ठहिवि भंगाह परीसहा भवंति, कहं 1, उच्यते, एगण पुरिसेण परीसहेत
उदीरितो चबेडिया दिना, णजीवदव्वेण एगेण कंटगाइणा, जीवदयेहि बहहिं पुरिसेहिं चवेडादिहिं आसाइतो,अजीवदव्वेहि बहुना पासाणकंटगादीण उवरि पडितो, जीवेण अजीवेण एगेण पुरिसेण एगेण सरमातिणा, एवं विभासितव्वा अढवि भंगा, संगहस्स जीवेण अहवा णोजीचेण, कथं कृत्वा ?, यो हि जीवेण दब्वेण योऽप्यजीबदब्बेण सर्वोऽप्यसौ जीवस्यैव तेण जीवेण, णोजीवोद कथं !, जतो णोजीवेण उदीरेज्जति तदा जीवोवि गहितो जओ उदीरेति, बवहारस्स नोजीवो कह ', जीवस्स कम्मेणेव । परीसहा भवंति, सेसाणं जीवस्स, कह १, पगति वेयणत्तिकृत्वा जीवस्सव परिसहो, णो अजीवस्स, तेण जीवस्सेव भवति, दम्वेति । गतं, इयाणि समोतारो,तत्थ गाहा-'समोतारो खस्लु गाहा' (७२-७५) समोतारो दुविहो-पगडीसु पुरिसेसु य, तत्थ पगडीसु
॥४८ चउसु समोतरंति- 'णाणाधरणे' गाहा (७३-७५) णाणावरणे वेदणिज्जे मोहणिज्जे अन्तराये य बावीसइ परीसहा, कत्थ कोसें। समोचारो, आह-पन्नाऽनाणपरिसहा' गाहा (७४-७५) पापरीसहो अभाणपरीसहो य नाणावरणस्स उदएणं, एको य४ |अलाहपरीसहो अंतरायस्स उदएणं, मोहणिज्जे कम्मे दुविहे पण्णचे, तंजहा- देसणमोइणिज्जे चरितमोहणिज्जे य, तत्थ ।
दीप अनुक्रम [४८...]
RSA%A5812
[61]