________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:)
अध्ययनं [२], FREE मूलं / गाथा ||४८.../४८...|| श्री नियुक्ति: [६५-८५/६५-८५] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत सूत्रांक
निक्षेपाः
गाथा ||४८...||
कारक
श्रीउत्तरार ६५-७२) ते परीसहा चउबिहा णामादी, णामठवणातो गतातो, दवपरीसहा दुविहा-आगमतो णोआगमतो य, आगमतो
परीवह चूर्णी जाणते अणुवउत्ते, णोआगमतो तिचिहा, तत्थ गाहा 'जाणगसरीर' गाहा (६६-७२) सन्नं परूवेऊणं जाणगसरीरवहरिचे दच्च-18 २ परापहानापरीसहा दुरिहा, तंजहा- कम्मदचपरीसहा य गोदचकम्मपरीसहा य, जाणि परीसहवेदणिज्जाणि कम्माणि बद्धाई ताव | ध्ययने
न उदेति ते कम्मदव्यपरीसहा, 'णोकम्ममि य' गाहा (६७७३) तिविहा णोकम्मदव्वपरीसहा- सचिचाचित्तमीस॥४॥ गा,सचित्तणोकम्मदव्वपरीसहा जेहिं सचित्तेहिं परीसहा उदेज्जति जहा गिरिनिज्झरणपाणीयं, एयस्स छुहा उदेज्जति, अचित्ते णो
कम्मदव्यपरीसहा जहा अग्गिदावणियचुण्णेहिं छहा भवति, मीसे गुलल्लएणं छुहा भवति, पिवासापरीसहो लोणपाणीएण वा 13 तण्डा उदेज्जति, तेलेहि य अचिचेहिं णिलवणादीहिं मिस्सेहि दब्बेहिं खज्जतेहि य तण्हा उदेज्जति, एवं सेसावि परीसहा ||
जहासंभवं जोएयव्या, गतो णोकम्मदग्बपरीसहो, दच्चपरीसहा य । इदानि भावपरीसहा, ते वेदणिज्जाणं कम्माण, उदिण्णाण । वेदणिज्जाणं भवंति, वेसि परीसहाणं इमाणि तेरस पदाणि भवंति,तत्थ गाहा-' कत्तो कस्स व दवे (समतारो) अहियास णए व बतणा काले। खेत्तोदेसे पुच्छा णि इसे सुत्तफासे याचि(६८-७३) एत्थ पुण आदिदारं कत्तो एते परीसहा निज्जूढा', उच्यते,'कम्मप्प-15 वायपुव्वा सत्तरसे पाहुडंमि जं मुत्तं । सणयं सउदाहरणं तं चेव इहंपि णातव्वं ६९-७३) कत्तोत्ति गतं, इदार्ण कस्सत्ति दारं, कस्स ते परीसहा ?, किं संजतस्स असंजतस्स संजयासंजतस्सी, एत्थ णएहिं मग्गणया इति, कोऽर्थः, (उच्यते, नयाः कारका दीपकाः व्यञ्जका भावकाः उपलम्मका इत्यर्थः, विविधैः प्रकारैरर्थविशेषान् स्बेन स्वेनाभिप्रायेण नयन्तीति । नयाः, ते च णैगमादयः सप्त नयाः. तद्यथा-णेगमसंगहबवहारउजसत्तसहसमभिरूढएवंभताः, एत्थ गाहा-'तिण्हंपिणेगम'
दीप अनुक्रम [४८...]
... अत्र 'परिषहास्य नामादि निक्षेपा: दर्शयते
[60]