________________
आगम
(४३)
प्रत
सूत्रांक
[H]
गाथा
||३-४८||
दीप
अनुक्रम [३-४८]
भाग-7 “उत्तराध्ययन”- मूलसूत्र ४ (निर्युक्तिः + चूर्णि:)
अध्ययनं [१],
मूलं [-] / गाथा ||३-४८/३-४८||
निर्युक्तिः [३०...६४/३०-६४]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४३] मूलसूत्र -[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्रीउत्तरा० चूण
२ परीपहाध्ययने
॥ ४६ ॥
याए करणणओ तदुभयगाहो य सम्मत्तं ॥ १ ॥ णायम्मि गिहियवे' गाहा ( ) णाउति परिच्छिण्णो गेज्झो जो कज्जसाहओ होइ । अगेज्झ अणुत्रकारी अत्थो दध्वं गुणो वावि ॥ १॥ जतितव्यंति पयत्तो कज्जे सज्झाम गिण्हितव्योति । अग्गेज्झनादिययोऽवधारणे एवसोऽयं ॥ २ ॥ इति जोती एवमिहं जो उद्देसोस जाणणाणयो सेत्ति सो पुण समदंसणसुतसामइयाई बोद्धव्यो || ३ || गतो जाणणाणयो । इदाणि चरणणयो 'सव्वेसिंपि णयाणं' गाहा ( ) सव्बेति मूलसाइप्पसाहभेदादिसदवो तेसिं । किं पुण मूलपयाणं ? अहवा किमुताविसुद्धाणं || १ || सामण्ण विसेसो भय मेदा वक्तव्यया बहुविहत्ति । अह्वाणामादीर्ण इच्छति को कं णयं साहुँ ? । सोऊ सदहिऊण य णाऊण य तं जिणोचदे संग । तं सव्वणयविसुद्धंति सव्वणयसम्मतं जंतु ॥ ३ ॥ चरणगुणसुद्वितो होति साधुरेवेस किरियणयो णाम । चरणगुणसुट्टितं जं (साधु) साधुत्ति मनेइ || ४ || सो तेण भावसाधू सव्वणया जं च भावमि - च्छंति । गाणकिरियाणयोभयजुत्तो य जतो सदा साहू || ५ || विणयसुतचुन्नी समत्ता ॥ १ ॥
अथ परीषदाध्ययनं २
E
उक्तोऽस्मिन् प्रथमेऽध्याये विनयः, तस्य विनय विनीतस्य साधोः कदाचित् परीषहा नानाप्रकारा उदीर्यंते, ते अणा इलेण अव्वहितेण सम्मं सहितव्या, ते च क्षुधाद्याः, अनेन संबंधेनेनेदमध्ययनमायातं परीसहा इति, तस्स चत्तारि उवकमादीणि सव्वाणि परूयेऊणं णामणिफण्णे णिक्खेवे परीसहेति, मार्गाच्यवनार्थ निर्जरार्थं च सम्यक् परिषोढव्या, तत्थ 'णासो परीसहाणं गाहा
अध्ययनं -१- परिसमाप्तं
अत्र अध्ययन -२- “परिषह" आरभ्यते
[59]
नयाः
॥ ४६ ॥