________________
आगम
(४३)
प्रत
सूत्रांक
[H]
गाथा
||४८...||
दीप
अनुक्रम [४८ ...]
भाग-7 “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:)
मूलं [-] / गाथा ||४८...८४८...||
निर्युक्तिः [६५-८५/६५-८५]
अध्ययन [ २ ], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र -[४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्रीउत्तरा० चूण २ परीपहा
ध्ययने
॥ ४९ ॥
चरितमोहणिज्जे सच परीसहा समोवरंति, तत्थ गाहा 'अरती अचेल' गाहा (७५-७६ ) 'अरई दुगुंछा य' गाहा (७६-७६) 'दंसणमोहे' गाहा (७७-७६ ) अरती अरतिवेदणिज्जस्स कम्मस्स उदयएणं समुप्पञ्जति, अचेलगपरीसहो समोतरति दुगुंछामोहणिज्जे, इत्थीपरीसहो पुरिसवेदस्स कम्मस्स उदरणं, णिसीहियापरीसहो भयस्स उदरणं, जायणापरीसहो माणस्स उदएणं, अक्कोसपरीसहो कोहस्स उदरणं, सकारपुरकारपरीसहो लोभस्स उदयेणं, दंसणमोहस्स कम्मस्स उदयेणं एको दंसणपरीसहो भवति, सेसा एकारस परीसहा वेयणीए समोतरंति, तत्थ गाहा-'पंचेव आणुपुच्ची' गाहा ( ७८-७६ ) (पंच आणुपुब्बीए) तंजहा -दिगिछापरी ०| पिवासाप सीयप० उसिणप० दंसमसगपरीसही आणुपुथ्वी एते पंच, चरिया सेज्जा रोगप० तणफासेवि जलप० वधपरीसहो एते एकारस वेदणिज्जे, एवं पगडीसु समोतारो भणितो । इदाणिं पुरिसेसु 'बावीस बादरपरागे' गाहा (७९७६ ) सत्तविह अविबंधगाणं पमत्तसंजतप्पभितीणं जावबादरसंपरागो ताव बावीस परीसहा भवंति छन्हिबंधगस्त सुहमसंपरागस्स उवसामिगसेटिस्स वा मोहणिज्जयभवा अड्ड परीसहा वज्जिऊण सेसा चोइस परीसहा, एवं एगविहबंधगस्स वीतरागस्स च्छउमत्थस्स उबसामगस्स खमगस्स वा चोहस एव, एगविहबंधगस्स सजोगीभवत्थ केवलिस्स एकारस परीसहा वेदनीयाश्रयाः, शेषा नास्ति, पुरिसेसु समोतारो य दारं गतं इदाणिं अधियासणा, कई परीसहा अहियासिया भवति', 'एसणमणेसणेज्ज' गाहा (८०-७६) तत्थ तिन्हं आइडाणं णयाणं जो एसणिज्जं वा अणेसणिज्जं वा ण पडिग्गादेति ण वा मुंजति ततो अहियासिया भवंति, उज्जुसुतस्स तिण्डं सणयाणं च जो फासुतं गेण्डह तेण परीसहा अहियासिया भवंति, अहियासणेतिगतं । इयाणिं णया, को गयो कं परीसई। इच्छइ ?- 'जं पप्प णेगमणयो' गाहा (८१-७७) णेगमणयस्स जं पप्य सीतउसिणादिपरीसहा उदीरिज्जति स एव तस्स परी
[62]
पुरुषेषु परीषदाः
॥ ४९ ॥